________________
आचार- दिनकरः
॥५०॥
SACROCOLAR
अंगे। इत्तिअमित्तं गीअं नर्से वज्जं च उवभुजं ॥३५॥ वज्जेमि अट्टरुदं झाणं अरिघाय वयरमाईयं। दक्खिण्णा
विभाग१ विसए पुण सावजुवएसदाणं च ॥३६॥ तह दक्खिणाविसएहिं सगगेहो वगरणाइदाणं च । तहकामसत्थपढणं है।
वतारोप. जूयं मजं परिहरेमि ॥३७॥ हिंडोलायविणो भत्तिच्छीदेसरायथुइनिंदं । पसुपक्खीजोहणंविअ अकालनिहरु सयलरयणी ॥ ३८॥ इच्चाइपमायाई अणत्थदंडे गुणवएवजे । वरिसे इत्तिअसामाइआई तह पोसहाई इत्ताई ॥३९॥ इत्ताई जोअणाई मह दिवसे दसदिसासु गमणं च । साहूण संविभागं भोअणवत्थाइसु करेमि ॥४०॥ पढमं जईण दाऊण अप्पणा पणमिऊण पारेमि । असईइ सुविहियाणं भुंजेमि अकयदिसालोओ ॥४१॥ इय बारसविह मिमिणा विहिणा पालेमि सावगं धम्मं । अगलिअजलस्स पाणं न्हाणं मरणेवि वजेमि ॥४२॥ कंदप्पदप्पनिट्ठीवणाइ सुहणं चउविहाहारं । सजिणजिणमंडवंते विकहं कलहं च मुंचामि ॥ ४३॥ अमुगम्मि महागच्छे अमुगस्स गुरुस्स सूरिसंताणे। अमुगस्स सीसपासे पायंते अमुगसूरिस्स ॥४४॥ अमुगंमि वत्थरे अमुगमासि अमुगम्मि पक्खसमयंमि । अमुगतिहि अमुगवारे अमुगे रिक्खे अ अमुगपुरे ॥ ४५ ॥ अमुगस्स सुओ अमुगो सड्डो गिलेद इत्थगिहिधम्मं । अमुगस्स अभुगकंता अमुगी वा साविआ चेव ॥४६॥" नवरं-क्षत्रियस्य प्राणातिपातस्थाने गाथाद्वयमधिकं यथा-"जुज्झमि गोगहम्मि अ चेइअगुरुसाहुसंघउवसग्गे । तह निग्गहे चिअ जीवविधाए न मह दोसो ॥१॥ जणदेसरक्खणत्थं हणणे मह सीहवग्घसत्तूणं । नहु दोसो
॥५०॥ जलपिअणे गलणं अन्नत्य जहसत्ती ॥२॥" "इत्येव पमाएणं गुरुवयणेणं इमं तवं कुचे । अप्पबहुभगएणं तेणं
THथाद्वयमाव
॥ जण
गुरुवयणेण
Jan Education inte
For Private & Personal use only
T
w w.jainelibrary.org