SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ अणगमणं च जावजीवं मे । अप्पस्सवसेणं विय जयणा पुण तित्थजत्तासु॥२०॥ कम्मे भोगुवभोगे खरकम्म|| कम्मदाणपनरसगं । दुप्पोलाहारं विअ अन्नाय पुप्फं फलं वजे ॥२१॥ पंचुंबरि चउविगई हिम विस करगेअ सवमट्टीअ । राईभोयणगं विअ बहुबीयअणंतसंधाणा ॥२२॥ घोलवडा बायंगण अमुणिअनामाइं पुप्फफलयाई । तुच्छफलं चलिअरसं वजे वजाणि बावीसं ॥ २३ ॥ एआई मुत्तूणं अन्नाणफलानं पुप्फपत्ताणं । एआई एआई पाणं ते विहु न भक्खेमि ॥२४॥ इत्तिअमित्तअणते फासुअरइएण होउ मे जयणा । इत्तिअफले अपक्के अखंडिए विहु न भक्खेमि ॥ २५॥ आजम्मं सच्चित्ता इत्तिअमित्ता य भक्खणिज्जा मे । इत्तिअमित्ता दवा वंजणघियदुद्धदहिपभिई ॥२६॥ इत्तिअमित्ता विगई इत्तिअमित्ता यमेपइत्ताणा। इत्तिअमित्ता गयतुरगरथरहवरा हुंतु जयणा मे ॥२७॥ इत्तिअमित्ता पूगा इत्तिअमित्ता लवंगपत्ताय । एला जाइफलाइ अमह निचं इत्तिअपमाणा ॥२८॥ चउविहवच्छाणंपि अ इत्तिअमत्ताणमब्भपरिहाणं । इअजाई इयसंखा पुप्फाणं अंगभोगे मे ॥२९॥ आसंदी सिंहासण पीढअ पट्टाइ चउक्किआओअ । इत्तिअमित्ता पल्लंक तूलिआ खट्टमाईओ॥३०॥ कप्पूरागरुकत्थूरिआओसिरीहंडकुंकुमाईअ । इत्तिअमित्तामह अंगलेवणे पूअणेजयणा ॥३१॥ इत्तिअमित्ता नारीओ मज्झसंभोगमित्तियं कालं । इत्तिअघडेहिं पूएहि फासुएहिं च मे हाणं ॥३२॥ इत्तिअवारा इत्तिअतिल्लेहिं इत्तिअप्पयारेहिं । इत्तिअमित्तं भत्तं इत्तिअवाराई भुंजामि॥३३॥ इह जावजीवं चिअ सचित्ताइणभोगपरिभोगा। एएसिं पुण संखं दिवसे दिवसे करिस्सामि ॥३४॥ इत्तियमित्तं मणिकणयरूप्यमुत्ताइभूसणं R-60994--SCAKACANCHEMESCA For Private & Personal Use Only Jan Education Intel www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy