SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ आचार ॥४९॥ 42.41-%ERRORISAUGARCANKA सत्तीए । इगदुन्निअवाराओ सुसाहुनमणं च संवासो॥ ६॥ इगदुन्नितिन्निवेलं जिणपूआ निच्चपञ्चह्नवणं च । विभागः १ जयणाय कुलायारे पाणवहं सबजीवाणं ॥७ान करेमि अकज्जेणं कज्जे एगिदिआण मह जयणा । कन्नाईवि अलि- तारोप. आई वजेमिअ पंचनिअमेणं ॥८॥ वजेमि धणं चोरं कारकरं रायनिग्गहकरं च । दुविहतिविहेणं दिवं एगविहं तिविहओ अतेरिच्छं ॥९॥ निअमुत्तिअणुभवेणं बंभवयं नियमणमि धारेमि । माणुस्से जावजीवं काएणं मेहुणं वजे ॥१०॥ परनारी परपुरिसं वजेमि अ अन्नओअ जयणामे । अह य परिग्गहसंखा परिग्गहे नवविहे एसा ॥११॥ इत्तिअमित्ता टंका इत्तिअमित्ताई अहव दंमा वा । तेसिं च वत्थुगहणं इत्तिअमित्ताई संखा वा ॥ १२॥ इत्तियमित्ताण टंकयाण गणिमस्स वत्थुणो गहणं । तुलिमस्स इत्तियाण य मेअस्स य इत्तियाणं च * ॥१३॥ हत्थंगुलमेयाणं इत्तिअमित्ताण मन्भ संगहणं। तह दिद्विमुल्लयाणं इत्तिअमित्ताण टंकाणं ॥१४॥ इत्ति| यखारी अन्नाणं इत्तिय मह परिग्गहे भूमी । पुरगामहगेहा खित्ता मह इत्तियपमाणा ॥ १५॥ इत्तिअमित्तं कणयं इत्तियमित्तं तहेव रूप्यं च । कंसं तंब लोहं तउं सीसं इत्तियं च घरे॥१६॥ इत्तियमित्ता दासा दासीओ इत्तिआओमहसंखा। संखा सेवयचेडाण इत्तियाणं च मह होउ ॥ १७॥ इत्तियमित्ता करिणो इत्तिअतुरयाय इत्तियावसहा । इत्तिअ अरहा य सगडा गोमहिसीओइयपमाणा॥१८॥ इत्तियमित्ता मेसा इत्तिअ छगलाओ त ॥४९॥ इत्तिआय हला । अमुगस्स य अमुगस्स य कम्मरस उ होइ मे नियमो॥१९॥ दससुवि दिसासु इत्तिअ जो १ इविसयअलियं पाठः। २ निवहतेरिच्छ पाठः । RANGAROSAGARAAMANA Jain Education inte For Private & Personal Use Only www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy