SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ 4 %%A4%e0-51-992 वजं खरकम्माइरायनिओगं च परिहरामि परमि भोगउवभोगं उवसंपन्जामि जावज्जीवाए० दुविहं तिविहे. त्रि० ७ एवं अहण्णं भंते तुम्हाणं समीवे अणत्थदंडगुणवयं अदृरुद्दज्झाणपावोवएसहिंसोवयारदाणपमायकरणरूवं चउविहं जहासत्तीए परिहरामि जायज्जीवाए दुविहं तिविहे. त्रि०८ एवं अहण्णं भंते तुम्हाणं समीवे सामाइयं जहासत्तीए पडिवजामि जावजीवाए दुविहं तिविहे. त्रि. ९एवं अहण्णं भंते तुम्हाणं समीवे पोसहोववासं जहासत्तीए पडिवजामि जावज्जीवाए दुविहं तिविहे. १० एवं अहण्णं भंते तुम्हाणं समीवे देसावगासि जहासत्तीए पडिवजामि जावजीवाए दुविहं तिविहं० ११ एवं अहण्णं भंते तुम्हाणं समीवे अतिहिसंविभागं जहासत्तीए पडिवजामि जावज्जीवाए दुविहं तिविहे १२ इच्चेअं सम्मत्तमूलं पंच बइयं तिगुणवइयं चउसिक्खावइयं दुवालसविहं सावगधम्म उवसंपजित्ताणं विहरामि । इति दण्डकोच Mणानन्तरं कायोत्सर्गवन्दनकक्षमाश्रमणप्रदक्षिणावासक्षेपादिकं पूर्ववत् । परिग्रहपरिमाणटिप्पनकयुक्तिर्यथा -"पणमिअ अमुगजिणंदं अमुगासड्डीअ अमुगसड्डो वा। गिहिधम्म पडिवजह अमुगस्स गुरुस्स पासंमि॥१॥ अरहंतं मुत्तूणं न करेमि अ अन्नदेवयपणामं । मत्तूणं जिणसाहन चेव पणमामि धम्मत्थं ॥ २॥ जिणवयणभाविआई तत्ताई सच्चमेव जाणामि।मित्यत्तसत्थसवणे पढणे लिहणे अ मेनिअमो॥३॥ परतित्थिआण पणमण उन्भावणथुणणभत्तिरागं च । सक्कारं सम्माणं दाणं विणयं च बजेमि ॥४॥ धम्मत्थ मन्नतित्थे न करे तवदाणन्हाणहोमाई । तेसिं च उचिअकम्मे करणिज्जे होउ मे जयणा ॥५॥ तिअपंचसत्तवेलं चियवंदणयं जहाणु आ. दि.९ For Private & Personal Use Only www.jainelibrary.org Jain Education inte
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy