SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ आचार दिनकरः ॥ ४८ ॥ Jain Education Intert भृति सर्व पूर्ववत् । परं सर्वत्र सम्यक्त्व सामाधिकस्थाने देशविरतिसामायिकनामग्रहणं सर्वत्र । तत्तथैव कृत्वा पुनरपि द्वितीया नन्दिर्दण्ड कोच्चारणपूर्व विधेया । व्रतोच्चारकाले नमस्कारत्रयपाठानन्तरं हस्तगृहीतपरिग्रहप्र | माणादिटिप्पनकस्य श्राद्धस्य गुरुर्देशविरतिसामायिकदण्डकमुच्चारयेत् । स यथा - "अहरणं भंते तुम्हाणं समीवे थूलगं पाणाईवायं संकप्पओ बीअंदिआइजीवनिकायनिग्गहनियद्दिरूवं निरवराहं पञ्चक्खामि जावज्जीवाए दुविहं तिविहेणं मणेणं वायाए कारणं न करेमि न कारवेमि तस्स भंते पडिकामामि निंदामि गरिहामि अप्वाणं वोसिरामि ।" वारत्रयं भणनीयं १ । एवं अहणणं भंते तुम्हाणं समीवे थूलगं मुसावायं जीहाछेयाई निग्गह ऊअं कन्नागोभूमिनिक्खेवावहारकूडसक्खाई पंचविहं दक्खिनाइअविसए अहागहिअभंगएणं पचक्खामि जावज्जीवाए दुविहं तिविहेमंत्रिः २ एवं अहण्णं भंते तुम्हाणं समीवे थूलगं अदिन्नादाणं खत्तखणणार चोरकारकरं रायनिग्गहकरं सचित्ताचिन्तवत्युविसयं पञ्चकखामि जावज्जीवाए दुविहं तिविहे त्रि० ३ एवं अ हृष्णं भंते तुम्हाणं समीवे धूलगमेहुणं उरालियवेडव्विअभेयं अहागहिअभंगएणं तत्थ दुविहं तिविहेणं दिवं एगविहं तिविहेणं तेरित्थं एगविहमेगविहेणं माणुसं पञ्चक्खामि जावज्जीवाए दुविहं तिवि०त्रिः ४ एवं अहणं भंते तुम्हाणं समीचे अपरिमिअं परिग्गदं धणधन्नाइनवविहं वत्थुविसयं पञ्चक्खामि इच्छापरिमाणं अहागहिअभंगएणं उवसंपज्जामि जावजीवाद दुविहेणं त्रिः ५ एवं अहरणं भंते तुम्हाणं समीवे पढमं गुणवयं दिसिपरिमाणरुवं पडिवजामि जावज्जीवाए दुवि० त्रिः ६ एवं अहणणं भंते तुह्माणं समीवे उबभोगपरिभोगवयं भोअणओ अनंतकाय बहुबी अराईभोअणाइ बावीसवत्थुरूवं कम्मणा पनरसकम्मादाणइंगालकम्माइबहुसा For Private & Personal Use Only विभागः १ त्रतारोप. ॥ ४८ ॥ www.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy