SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ आचारदिनकरः विभागः१ तारोप. ॥४७॥ विंशत्युच्छ्रासः चतुर्विंशतिसूत्रचिन्तनं पारयित्वा मुखेन चतुर्विंशतिस्तवपाठः । भूयश्चतुःस्तुतिवर्जितं शक्रस्तवेन चैत्यवन्दनं । ततः श्राद्धो गुरुं त्रिः प्रदक्षिणयेत् । गुरुर्निषद्यासीनः श्राद्धं पुरो निवेश्य नियमं ददाति नियमयुक्तिर्यथा-"पंचुंबरि चउविगई अनायफलकुसुमहिमविसकरेय । महिअ राईभोअण घोलवडा रिंगणा चेव ॥१॥ पंपुदृय सिंघाडय वायंगण कायवाणि अ तहेव । बावीसं दवाई अभक्खणीयाई सड्डाणं ॥२॥” इति नियमान दत्वा पुनरुचारयेत्-"अरिहंतो मह देवो जावजीवं सुसाहुणो गुरुणो । जिणपन्नत्तं तत्तं इयसंमत्तं मए गहियं ॥१॥” तदनन्तरं अर्हन्तं मुक्त्वा अन्यदेवान्नमस्कत्तुं जैनयतीन् मुक्त्वान्ययतिविप्रादीन् भावेन वन्दितुं जिनोक्ततत्वसप्तकं मुक्त्वा तत्त्वान्तरश्रद्धानं कर्तुहि नियम एव कार्यः। अन्यदेवलिङ्गिविमादिनमस्कारदानं च लोकव्यवहाराय । तथान्यशास्त्रश्रवणपठने तद्वत् । ततो गुरुः सम्यक्त्वदेशनां कुर्यात् । सा यथा"मानुष्यमार्यदेशश्च जातिः सर्वाक्षपाटवम् । आयुश्च प्राप्यते तत्र कथञ्चित्कर्मलाघवात् ॥१॥ प्राप्तेषु पुण्यतः श्रद्धाकथकश्रवणेष्वपि । तत्त्वनिश्चयरूपं तहोधिरत्नं सुदुर्लभम् ॥२॥" "कुसमयसुईणमहणं सम्मत्तं जस्स सुट्टियं हिअए । तस्स जगुज्जोअकरं नाणं चरणं च भवमहणं ॥१॥" "या देवे देवतावुद्विगुरौ च गुरुतामतिः। धर्मे च धर्मधीः शुद्धा सम्यक्त्वमिदमुच्यते ॥१॥ अदेवे देवबुद्विर्या गुरुधीरगुरौ च या। अधर्म धर्मवुद्धिश्च मिथ्यात्वं तद्विपर्ययात् ॥२॥ सर्वज्ञो जितरागादिदोषस्त्रैलोक्यपूजितः। यथास्थितार्थवादी च देवोऽर्हन् परमेश्वरः ॥३॥ ध्यातव्योऽयमुपास्योऽयमयं शरणमिष्यताम् । अस्यैव प्रतिपत्तव्यं शासनं चेतनास्ति चेत् ॥४॥ये स्त्रीशस्त्राक्षसूत्रादिरागाद्यङ्ककलङ्किताः । निग्रहानुग्रहपरास्ते देवाः स्युन मुक्तये ॥५॥ नाट्याहाससङ्गीताद्यु For Private & Personal use only CO-OCALCCANC900CRECk ॥४७॥ Jain Education Internal S w .jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy