________________
ताव मे एसा दंसणपडिवत्ती।" इति गुरुविशेषेण द्वितीयो दण्डकः पूर्वदण्डको वा अयं वा एकतम उचारणी यस्त्रिः। ततः गाथा-"इअमिच्छाओ विरमिअ सम्म उवगम्म भणइ गुरुपुरओ।अरिहंतो निस्संगो मम देवो| दक्खणा साहू ॥१॥” गुरुारत्रयमिति गाथां पठित्वा श्राद्धमस्तके वासान् क्षिपति। तदनु गुरुर्निषद्यायामुप
विशति । तत्रोपविश्य गन्धाक्षतवासान् सूरिमन्त्रेण गणिविद्यया वाभिमत्रयति । तान् गन्धक्षतवासान् करे दिगृहीत्वा जिनपादान स्पर्शयति । तांश्च साधुसाध्वीश्रावकश्राविकाभ्यो ददाति । ते च मूठ्यन्तः स्थापयन्ति ।
ततः श्राद्धो निषद्यासीनगुरोः पुरतः क्षमाश्रमणं दत्वा भणति, "भयवं, तुन्भे अम्हं सम्मत्ताइसामाई आरोवेह" । गुरुः कथयति, 'आरोवेमि' । पुनः श्राद्धः क्षमाश्रमणं दत्वा भणति-"संदिसह किं भणामि ।” गुरुः कथयति, 'वंदित्तुपवेयह'। पुनः श्राद्धः क्षमाश्रमणं दत्वा भणति, "भयवं, तुम्भेहिं अम्हं सामाइअतिअ मा रोवियं ।” गुरुः कथयति, "आरोवियं २ खमासमणेणं हत्थेणं सुत्तेणं अत्थेणं तदुभएणं गुरुगुणेहिं बड्डाहि नित्थारगपारगो होहि ।" पुनः श्राद्धः "इच्छामो अनुसहि" इति भणित्वा पुनः क्षमाश्रमणं दत्वा भणति, "तुह्माणं पवेइयं संदिसह साहणं पवेएमि।" गुरुः कथयति, 'पवेअय'। ततः श्राद्धः परमेष्ठिमन्त्रं पठन् समवसरणं प्रदक्षिणीकरोति । सङ्घस्तु पूर्वदत्तान् वासान् तन्मस्तके क्षिपति । गुरोर्निषद्योपवेशादारभ्य सङ्घवासक्षेपपर्यन्ता क्रिया त्रिवेलमनयैव रीत्या विधेया। पुनः श्राद्धः क्षमाश्रमणं दत्वा भणति, "तुम्हाणं पवेइयं ।" पुनः क्षमाश्रमणपूर्व भणति, "साहणं पवेइयं संदिसह काउस्सग्गं करेमि।" गुरुः कथयति, 'करेह । ततः श्राद्धः "सम्मत्ताइतिगस्स थिरीकरणत्थं करेमि काउसग्गं अन्नत्थऊससिएणं जाव अप्पाणं वोसिरामि ।" सप्त
-%95%EX
Jain Education Intern
For Private & Personal Use Only
www.jainelibrary.org