SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ आचार- ४क्खामि समत्तकारणाई उवसंपज्जामि नो मे कप्पेड़ अजप्पभिई अन्नओतिथिएवा अन्नउत्थिअदेवयाणि विनागा दिनकरः चा अन्नउत्थिअपरिग्गाहियाणि अहंतचेइआणि वंदित्तएवा नमंसित्तएवा पुचिं अणालत्तेणं आल-है व्रतारोप. वित्तएवा संलवित्तएवा तेसिं असणं वा पाणं वा खाइमं वा साइमं वा दाउं वा अणुप्पयाउं वा खित्तओणं| इहेव वा अन्नत्थ वा कालओणं जावज्जीवाए भावओणं जाव गहेणं न गहिजामि जावच्छलेण नच्छलिजामि जाव सन्निवाएणं नाभिभविजामि जाव अन्नेण वा केणइ परिणामवसेण परिणामो मे न परिवडा ताव मे एअं सम्मइंसणं अन्नत्य रायाभिओगेणं बलाभिओगेणं गणाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतराएणं वोसिरामि" इति वारत्रयं दण्डकपाठः ॥ अन्ये तु दण्डकमित्थमुच्चारयन्ति यथा-"अहणं भंते तुह्माणं समीवे मिच्छित्ताओ पडिकमामि सम्मत्तं उवसंपजामि नो मे कप्पह अजप्पभिई अन्नउथिए वा अन्नउत्थिअदेवयाणि वा अन्नउत्थिअपरिग्गहियाणि चेईआणि वंदित्तए वा नमंसित्तए वा पुविं अणालत्तेणं आलवित्तए वा संलवित्तए वा तेसिं असणं वा पाणं वा खाइम वा साइमं वा दाउं वा अणप्पहैयाउं वा अन्नत्थ रायाभिओगेणं गणाभिओगेणं बलाभिओगेणं देवयाभिओगेणं गुरुनिग्गहेणं वित्तीकंतारेणं तं चउन्विहं तं जहा दवओ खत्तओ कालओ भावओ दवओणं दंसणवाई अंगीकयाई खित्तओणं उड्डलोए वा| ४ अहोलोए वा तिरिअलोए वा काल ओणं जावजीवाए भावओणं जाव गहेणं न गहिजामि जाव छलेणं नछ-18|| ४६ ॥ लिजामि जाव सन्निवाएणं नाभिभविजामि जाव अन्नेण वा केणइ परिणामवसेण परिणामो मे न परिवडइ CAMERASACANCA% Jan Education inter For Private & Personal Use Only S ww.jainelibrary.org
SR No.600001
Book TitleAchar Dinkar Part-1
Original Sutra AuthorVardhmansuri
Author
PublisherKesrisingh Oswal Khamgamwala Mumbai
Publication Year
Total Pages310
LanguageSanskrit
ClassificationManuscript, Ritual_text, & Conduct
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy