________________
अंक १]
- दिगंबर जैन र जिजधम्मरस उन्नत णाणस्स लवसुत्तो वि रहिआ नाअपभुत्ति
विसयाणं णामं वि कहणे जथत्थरीइमा उकाया।
असमत्था अण्णेहि जइणसद्दम्स अत्थं हो जइणधम्मस्स समुन्नहआ वांछआ पिट्ठा "पंडिआ जाणंति णो अम्हे" ति वाचया ! जाणति भवंता सव्वे जं पुबमासी साहसेण सह वदमाणा साश्या, विधारणबहुणो जिणकहिये आयमे णिवुणमइणो पभुत्तिविसयाणं गंधेण च्चय तुट्ठा अप्पणवं वादिगयाणं मयमंथणम्मि सीहा मिव सव्वेसु विसयेसु विसारयत्तणं कहमाणा सञ्चतत्ताणं पयासणे भाणुव्व आयरिया अण्णुणं मित्तिमं णो कुणमाणा अप्पाणयस्स इमम्मि भारए खेत्ते ।।
जयस्स छिहाए अप्रणयं वायाडत्तणं पयाचयासिअ तया बहुद्दा जिणुवदिट्ठो समाणा गुरूहि सह वि विरोहं कुणंता मुक्खस्स मग्गो। उवकाही ते सव्वजीवाणं अंतेवासिणो, आयरियणं खु दंसणं सीसाणं पसीसाणं य पाढणेण, अणेय- णड दुल्लहं । चिहाणं सत्थाणं निम्माणेण, अप्पणो महासया पाढया ! अणुदिणं कहिऊणं उवदेसदाणेण अण्णेण य बहुविहेण पयारेण। चेय णो आगच्छिह णं पुब्बिया अवस्था
तया चेय होजा बहओ विबुहा सहि- इणं जहणलोयं तदो अलाहि इणं णि यस्स कारऐ वीअरायस्स धम्मे निच्चला, खिप्पं कज्जो तस्स उन्नइए उवाओ। अण्णेहि मिच्छादिविहि परिचालिआ वि णो उन्नइ होहिइ ताव इमस्स जिणुसईलव्व णियधम्माहि अचलिआ सावया। वदिट्ठस्स धम्मस्स जाव णाई तारिसा
विहरिअ च तया विगयमोहा अप्पाणया ओवयारम्मि तप्परा पंडिया संसारम्मि जगा मोतुं महुअर य आसिरिऊणं पढ- परिभमेज, सावया अप्पणये धम्मे दिण्णमणा माणा मुणिजणाणं चरणाणं अणुसेवणम्मि णो होज्जा, विजस्थिणो य णवर पढणे दिण्णमणा जहणनाअपभुत्तिविसयाणं पाढणे य संलीणा णो दीसेजा। तदो अणुसीलणेण विसारअसणं पसा-तत्तामं -कुणंतु सर्वसि कजाणं पुत्वं विजाए निण्णयस्स छिहाए संवदंता अण्णेण अप्प- समुन्नइआ सदुवाया । थावणिज्जा विजाणयेण दायायेण सह भायरा विअ समा- लया वायणालया मुद्दणालया तहा अण्णा चरंता विज्जस्थिणो।
___य माणस्स संवुविकारया संस्था । जेण परं इमम्मि काले क्खु पुव्वाणं सव्वेसि सावयाणं धणरहियाणं वि वालया महाप्पाणं बेसाहि विवरीयस्स वेसस्स धारया पढेजा को वि मुक्खो णो अवसिट्ठो णियभायराहिं सह अणुदिणं कलहं कुणता हवेज्जा । जा वढन्ते करणिज्जा तास