________________
१४४ सचित्र खास अंक. 44
[वर्ष ८ ___ इतरे एम्यः सप्तपादमग्रे गताः विजयी- प्रभाषितं न तत्र शंकितवृत्तिस्तदनुधाविनामत भवन्ति तेपि पक्षपातकुक्षिकक्षाकृता एव एव जैनहितैषिप्रमुखपत्रे पूर्व यल्लिखितमानार्षमार्गानुगामिनः । न खलु शास्त्रेषु सीत् यप्तश्चमकालिकपाश्चिमात्यतीर्थंकरा अकुत्रापि विंशतिरित्याख्यः पन्थाः कश्चिदस्ति। धुना अपि सन्ति तद्यथार्थमेवलिखितम् । यद्यार्षग्रन्थानुकूलमेव विधिरयं स्यात्तदा पूर्वाचार्यानुभवतापि स्वानुभवं समधिकुं पूर्वाचार्येष्वपि मतभेदोऽवश्यमेवाऽभवत्, मन्यमाना नातिसूक्ष्म विचारका बुद्धिद्रविणतथा च तन्निर्मितशास्त्रेष्वपि गोम्मटसार- दरिद्राः इमे कथं न बोधनीयाः सद्विचारतत्त्वार्थसूत्रयोर्मनःपर्ययज्ञास्यभेदस्वरूपोल्ले- चतुरचेतोमिस्ते । खवत् अथवा दिक्पटश्वेतपटवत् क्रिय- एतेष्वेव केचित् प्रथमानुयोगं दृष्टान्तमाण आसीत् । नास्ति चातः पक्षपातवशप्रभव स्थानीयमेव कल्पितं प्रभाषन्ते । समयानुएवोत्पत्तिमूलः ।
सारेण साधयिष्यामोवयं यद्रव्याद्यनुयोगवकैश्चित्तुक्तो भयपक्षविभिन्नैः सन्दिर्मधु- प्रथमानुयोगोपि तत्त्वत एव, सोप्याप्तप्रतिलिप्तासिवत् जनः प्रतार्यते । एतत्पक्षानुया- पादितः तत्प्रतिवादः प्रतीतिबाधित एव । मिभिरुपरितः आर्षग्रन्थमाद्रियमाणैरिव चेष्ट- अन्यैस्तु सनातनागतवर्णाचार एव प्रतिमानैः प्रतीतिः कार्यते तच्छास्त्रवसनाच्छन्नस्तु विधीयते निर्माप्यते च अभिनवः सन्दोहेनेस्वीयानर्गला समीहितसिद्धिः साध्यते । सि
तस्ततः समुन्मूल्य संग्राह्य चेति । एवंरीत्या द्धान्तश्चायमेतेषां “ यन्नास्माभिरार्षविधि
नानाभेदभिदा प्रगतिरियं न शास्त्रसम्मता । विधानबन्धनवद्धैर्भाव्यं समयानुकूल्येन प्रव- भो जैनबान्धवाः ! यदि भवतां समस्ति तयितव्यं शास्त्रकारा अपि समयप्रगतिमभी- कथंचिदपि स्वधर्मगौरवस्तदा कथं नार्षपथा क्ष्य विधिविधानं विधीयन्ते स्म, तेपि चाल्प
प्रगम्यते, अन्यथान्योन्यमेव प्रभजनेन जैनधीधारिणो न विश्वज्ञाः " कथं पुनस्तैयदुक्तं जातेः कियती क्षतिः प्रत्यहं प्रभवतीति.. तदेव विश्वसनीयं नान्यदित्यप्येतेषामाधुनि- विद्वद्भिश्चिन्त्यम् । अन्यत्र प्रकाशस्तुं दूर कनव्यर्षीणां विवेकवारिधिरुद्वेल्लयति ।।
आस्ताम् । सन्दोहेनैव सर्वाणि कार्याणि अतएवयत्तद्धियां नायाति तन्नास्त्येव कल्पना- सिध्यन्तीति विनिश्चित्य एकीभूयाभ्युदयः शिल्पिनिर्मितं वा भवेत् । पाश्चिमात्य विप- सम्वर्धनीय इत्यलं पल्लवितेन । श्चिद्भिः सत्यमलीकं वा यत्किञ्चिदपि प्रका
___ मख्खनलाल जैनः शितं तदाप्तवाक्यवदतीव श्रृद्धया स्वीकुर्वन्तीमे
मोरेनास्थः जैनसिद्धांतपाठशालाया’छात्रः । स्वानुभवमान्याः । युक्तिसङ्गतमसङ्गतंवा सर्व प्रमाणात्मकमेव पाश्चिमात्यविदुषां