________________
..
.
.
.
लान...-
जैन साहित्य संशोधक वांछन्नित्थमहं कुतूहलवती खंडस्य कीर्तिः कृतेः। ६५ आजन्म कवितारसैकधिषणा सौभाग्यभाजो गिरा
दृश्यन्ते कवयो विशालसकलग्रन्यानुगा बोधतः । किंतु प्रौढनिरूढगूढमतिना श्रीपुष्पदंतेन मोः .
साम्यं बिभ्रति नैव जातु कविना शीघ्रं त्वतः प्राकृतेः॥ १६ यस्येह कुंदामलचन्द्रराचिः समानकीर्तिः ककुभां मुखानि। -
प्रसाधयंती ननु बंभ्रमीति जयत्वसौ श्रीभरतो नितान्तम् ॥ पीयूषसूतिकिरणा हरहासुहारकुंदप्रसूनसुरतीरिणिशक्रनागाः।
क्षीरोदशेषबलसत्तमहंस चैव किं खंडकाव्यधवला भरतस्तु यूयम् ॥ ६७ इह पठितमुदारं वाचकैर्गीयमानं इह लिखितमजलं लेखकैश्चारुकाव्यम् । गतवति कविमित्रे मित्रतां पुष्पदन्ते भरत तव गृहेस्मिन्भाति विद्याविनोदः ॥ ६८ चंचेचंद्रमरीचिचंचुरचुरीचातुर्यचक्रोचिंता
चंचंती विचटर्चमत्कृतिकविः प्रोदामकाव्यक्रियाम् । अचंती त्रिजगत्सुकोमलतया बांधुर्यधुर्या रसैः खण्डस्यैव महाकवेः समरतान्नित्यं कृतिः शोभते ॥ लोके दुर्जनसंकुले हतकुले तृष्णावसे नीरसे सालंकारवचोविवारचतुरे लालित्यलीलाधरे । भद्रे देवि सरस्वति प्रियतमे काले कलौ सांप्रतं कं यास्यस्यभिमानरत्ननिलयं श्रीपुष्पदंतं धिना ॥
परिशिष्ट न० ५ (यशोधरचरित के कुछ अंश ।) तिहुयणसिरिकतहो अइसयवंतहो अरहंतो धम्महहो । पणविवि परमेष्टिहिं पविमलदिष्टिहिं चरणजुयलु णयसयमहहो ॥ ध्रुवकम् । कुंडिल्लगुत्तणहदियरासु, वल्लहनरिंदघरमहयरासु। गरणहु मंदिरणिवसंतु संतु, अहिमाणमेरु कह पुप्फयंतु ॥ चितइ हो वण नारीकहाप, पजत्तउ कय दुक्खयपहाए । कय धम्मणिवद्धी कावि कहविं, कहियाईजाइसिव सोक्खलहमि॥ अम्गा कहराउ पुष्फयंत सरसइणिलो।
देवियहं सरूश्रो वण्णइ कइयणकुलतिलो॥ इय जसहरमहारायचरिए महामहल णण्णकण्णाहरणे महाकइ पुष्फयंतविरहए महाकवे जसहररायपबंधो नाम पढमो परिच्छेत्रो सम्मत्तो ॥१॥
नित्यं यो हि पदारविन्दयुगलं भक्त्या नमत्यर्हतामर्थ चिंतयति त्रिवर्गकुशलो जैनश्रुतानां भृशम् । साधुभ्यश्च चतुर्विधं चतुरधीनं ददाति निधा
स श्रीमानिह भूतले सह सुतैननाभिधो नंदतात् ॥
xx. १ शोभमान । २ चपल । ३ चौर्य । ४ समूह। ५ शोभमाना । ६ विद्युतत् चमत्कृत्या कवयो यया । अच्छंती मनोहरता। ९ यह पद्य बम्बई की प्रति में नहीं है।
X
x