________________
ર૫૦
ક૯યાણ
પૂ. આચાર્યદેવ શ્રી વિજયભુવનતિલકસૂરિ મહારાજ प्राज्यप्राचीनपुण्याद् गुरुचरणकृपाकल्पवल्लीप्रसादात्, . शास्त्राभ्यासश्रमेण प्रथितपरमधीपुष्टभावप्रभावात् । राज्ञः शुश्रूषया वा सकरुणमहतां पूर्णपुण्यप्रसत्या, विद्वान् प्राप्तेऽधिकारे नयति विफलतां योग्यकार्याविधानात्॥१॥ પૂ. મુનિરાજશ્રી વિકમવિજયજી મહારાજ. कृत्वा नानाविधेषु प्रखरमतिमतां ग्रन्थराजेषु बुद्धि, श्रुत्वा श्रीत्यागमूर्ति-प्रवरमुनिमुखात् न्यायमार्गात् विशालात् । रिक्तः सच्छाशास्त्रबोधात् अपि च विरहितः तथ्यपक्षाद्विशालात्, विद्वान् प्राप्तेऽधिकारे नयति विफलतां योग्यकार्याऽविधानात् ।।२
પૂ. મુનિરાજશ્રી ભદ્રકવિજયજી મહારાજ, [ ५. मा. श्री विनयभुवनतिम सूरि शिष्य ] न्यायाधीशादिवर्गः सधनजनतादत्तलञ्चां गृहीत्वा, . लक्ष्मीवत्कार्यकारी नियमितनियमान् सर्वथोल्लय लुब्धः। कामं कुक्षिम्भरि वै विगतदयमनाः साम्प्रतं दृश्यमानो, विद्वान् प्राप्तेऽधिकारे नयति विफलतां योग्यकार्याऽविधानात् ॥३
मर्यादामार्यमुद्रां नयविनयकरी सर्वतो नाशयन्ती, शिक्षां दातुं प्रवृत्तो बलिकलिमलिनां म्लेच्छसंस्काररूपाम् । छात्राणां पाश्चिमात्यानुकरणविधिना शिक्षको वर्तमाने, विद्वान् प्राप्तेऽधिकारे नयति विफलतां योग्यकार्याऽविधानात् ॥४
-
-