SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ अनेकान्त 69/1, जनवरी-मार्च, 2016 अरुचि, कुष्ठ, त्वक्विकार, मेदरोग, ज्वर, अर्श, प्रमेह, अर्श शामक । संदर्भ : 1. विभागाध्यक्ष पतंजलि योग साहित्यानुसन्धान विभाग, पतञ्जलि विश्वविद्यालय, हरिद्वार। 2. आयुर्वेदिक डॉक्टर, पतञ्जलि योगपीठ, नेपाल 3. आयुर्वेद विशेषज्ञ 4. अन्नाद् भवन्ति भूतानि (श्री.भ.गी. 3.14) 5. आह्रयते अन्ननलिकया यत्तदाहारः (आहार शब्द की व्युत्पत्ति ) 25 6. आहारसम्भवं वस्तु रोगाश्चाहारसम्भवाः 7. चित्तविप्लवशारीरकम्पनादीनि सर्वदा । आहारनियमादेव प्रभवत्युग्ररूपतः (यो.र. श्रीना. 6.5) 8. अन्नमयं हि सोम्य ! मनः (छा.उ. - 6.5.4) 9. (अ) मन एव मनुष्याणां कारणं बन्धमोक्षयोः बन्धाय विषयासक्तं मुक्त्यै निर्विषयं मनः (ब्र. बि. (पाण्डु.)-2; शाटया. उ. - 1, मैत्रा.उ. - 6.34; अमन. उ. - 1.77, भवसं.उ. -3. 14; त्रि.ता.उ. ( पाण्डु ) - 5.3 (ब) ध्यानं (असम्प्रज्ञातसमाधी निरुद्धं मनः) निर्विषयं मन: (सां.सू. -6.25) (स) तत्र ध्यानजमनाशयम् (यो.सू. 4.6 ) 10. (अ) विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्ज रसोऽप्यस्य परं दृष्ट्वा निवर्तते (श्री.भ.गी. - 2.59 ) (ब) न होकविषयेऽन्यत्र सज्जन्ते प्राणिनस्तथा । अविज्ञाते यथाहारे बोद्धव्यं तत्रकारणम् (सौन्द, 14.10) - 11. (अ) हितं मितं सदाश्नीयद्यत्सुखेनैव जीर्यति । धातुः प्रकुप्यते येन तदन्नं वर्जयेद्यति: (ह.त. कौ.4.4) 12. रसौ वै सः । रसं होवायं लब्ध्वानन्दी भवति तै. उ. - 2.7 13. अपरे नियताहाराः प्राणान् प्राणेषु जुह्वति । सर्वेऽप्येते यज्ञविदों यज्ञक्षपितकल्मषा (श्री.भू. गी. 4.30) 14. अभक्ष्यस्य निवृत्ता तु विशुद्धं हृदयं भवेत । आहारशुद्धौ चित्तस्य विशुद्धिर्भवति स्वतः । चित्तशुद्धौ क्रमाज्ज्ञानं त्रुटयन्ति ग्रन्थयः स्फुटम् । अभक्ष्यं ब्रह्मविज्ञानविहीनस्यैव देहिनः (पा. ब्रा.उ.-37) 15. दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरापाये तदनन्तरापायादपवर्ग: (न्या.सू.-1.1.2) 16. त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थ : (सां.सू.-1.1 ) 17. कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टय दुःखशोकामयप्रदाः (श्री. भ.गी.-17.1) अर्थात् कटु (चरपरे) खट्टे, लवणयुक्त यानी नमकीन, अति उष्ण, रूक्ष और जलन पैदा करने वाले, दुःख, शोक और रोग उत्पन्न करने वाले आहार रजोगुणी अर्थात् राजसी व्यक्ति को प्रिय होते हैं।
SR No.538069
Book TitleAnekant 2016 Book 69 Ank 01 to 03
Original Sutra AuthorN/A
AuthorJaikumar Jain
PublisherVeer Seva Mandir Trust
Publication Year2016
Total Pages288
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size1 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy