________________
76
अनेकान्त 68/1, जनवरी-मार्च, 2015
4. जदि सुद्धस्स य बंधो होहिदि बहिरंगवत्थुजागेण। ___णत्थि दु अहिंसगो णाम होदि वायवादिबंधहेदु। भगवती आराधना, 806 5. सन्तोषपोषता यः स्यादल्पारम्भपरिग्रहः।
भावशुद्धयेकसर्गोऽसावहिंसाणुव्रतं भजेत्।। सागारधर्मामृत, 4.14 6. सोऽत्रवकाशो न लभते भिक्षोनिध्यानपरायणस्य प्रमत्तयोगाभावात्।
किंच सूक्ष्मस्थूलजीवाभ्युपगमात्।। सूक्ष्मा न प्रतिपीडयन्ते प्राणिनः स्थूलमूर्तयः।
ये शक्यास्ते विवय॑न्ते का हिंसा संयतात्मनः।। राजवार्तिक, 7.13 7. मृतेऽपि न भवेत् पापमृतेऽपि भवेद् ध्रुवम्।
पापधर्मविधाने हि स्वान्तं हेतु शुभाशुभम्।। प्रबोधसार। 8. भावशुद्धिर्मनुष्याणां विज्ञेया सर्वकर्मसु।
अन्यथा चुम्ब्यते कान्ता भावेन दुहितान्यथा।। सुभाषितावली पृ. 493 9. आरम्भेऽपि सदा हिंसा सुधीः सांकल्पकीयजेत्।
ध्नतोऽपि कर्षकादुच्चैः पापोऽध्नन्नपि धीवरः।। सागारधर्मामृत, 2.22 10. जैनधर्म, पं. कैलाशचन्द शास्त्री, पृ. 182 11. यद्धन ह्यात्मसामर्थ्य यावन्मंत्रसिकोशकम्।
तावद् द्रष्टुं च श्रोतं च तद्धाधां सहते न सः।। 12. दण्डो हि केवलो लोकमिमं चामु च रक्षति।
राज्ञा शत्रै च मित्रे च यथादोषं समं धृतः।। सागारधर्मामृत, 4.5 13. अभओ पत्थिजा। तुब्भं अभयदाया भ्वाहिय।
अणित्वे जीव-लोगम्मि, किं हिंसाए पसज्जसि।। उत्तराध्ययन, 18.11 14. जं इच्छसि अप्पणत्तो, जं च न इच्छसि अप्पणत्तो।
तं इच्छ परस्स वि मा वा, एत्तियगं जिणसासणणय।। बृहत्कल्पभाष्य, 4584 15. (1) सव्वे पाणा पियाउया सुहसाता दुक्खपडिकूला अप्पियवहा पियजीविणो जीवितुकाया।
सव्वेसिं जीवितं पियं। आचारांगसूत्र 1.2.3.78 16. 'एगे आया', स्थानांग, 1.1 17. एक्कग्गमणसमासमाहाणया य, अह एत्तिओ मोक्खो। बृहत्कल्पभाष्य, 4585 18. सव्वभूयप्पभूयस्स सम्मं भूयाइ पासओ।
पिहिआसवस्स दंतस्स पावं-कम्मं न बंधई, दशवैकालिक, 4.8 19. सव्वओ वि नईओ, कमेण यह सायरम्मि निवडति।
तह भगवई अहिंसा, सव्वे धम्मा समिल्लति।। संबोधसत्तरी, 6
- जैन विश्व भारती संस्थान,
लाडनूँ (राजस्थान)