________________
अनेकान्त 67/1, जनवरी-मार्च 2014 १०. आज्ञापायविपाक संस्थान विचय धर्म्यम्। तत्त्वार्थसूत्र ९/३६ ११. योगशास्त्र १०/७ भगवती आराधना मूल १७०८, भावपाहुड १९/२०७/२ १२. हरिवंशपुराण ५६/३८-५० १३. ज्ञानार्णव ३०/२२ १४. ज्ञानणर्वण ३१/२-३ १५. रागद्वेष कषायाद्यैर्जायमानान् विचिन्त्येत्।
यत्रापायास्तद पायविचय ध्यानमिष्यते।। योगशास्त्र १०/१० १६. ज्ञानार्णव ३१/१६ १७. स विपाक इति ज्ञेयो यः सर्व कर्मफलोदयः।
प्रतिक्षण समुद्भूतश्चित्र रूपः शरीरिणाम्।। ज्ञानार्णव ३१/१ १८. कर्मजातं फलं दत्ते विचित्रमिह देहिनाम्।
असाद्य नियतं नाम द्रव्यादिक चतुष्टयम्।। ज्ञानार्णव ३१/२ १९. भगवती आराधना वि. टीका-१७०८ २०. ज्ञानार्णव ३३/२ २१. हरिवंशपुराण ५६/३८-५०, शास्त्रसार-५६ २२. अलक्ष्यं लक्ष्यसंबन्धात् स्थूलात्सूक्षम विचिन्तयेत्।
सालम्बाच्च निरालम्ब तत्त्ववित्तत्व मञ्जसा।। ज्ञानार्णव ३०/४ २३. पिण्डस्थञ्च पदस्थञ्च रूपस्थं रूपवर्जितम्।
चतुर्धा ध्यानमाम्नातः भव्यराजीवभास्करैः।। ज्ञानार्णव ३४/१ २४. इत्थं यत्रानवा स्मरति नवसुधासान्द्र चन्द्रावदातम्, श्रीमत्सर्वज्ञ कल्पं कनकगिरितटे वीतविश्व प्रापञ्चम्।। आत्मानं विश्वरु पं त्रिदशगुरु गणैरप्यचिन्त्य प्रभावं, तत्पिडस्थं प्रणीतं जिनसमय महाभ्योधि पारं प्रयातैः।। ज्ञानार्णव ३४१३२ २५. ज्ञानार्णव ३४/३३ २६. पार्थिवी स्यात्तथाग्नेयी श्वसना वाथ वारुणी।
तत्त्वरुपवती चेति विज्ञेयास्ता यथाक्रमम्।। ज्ञानार्णव ३४/३३ २७. योगशास्त्र ७/९, तत्त्वानुशासन-१८३ २८. ज्ञानार्णव ३४/४-९ २९. ततोऽसौ निश्चलाभ्यासात् कमलं नाभिमण्डले।
स्मरत्यतिमनोहारि षोडशोन्नतपत्रकम्।। ज्ञानार्णव ३४/१० ३०. प्रतिपत्र समासीनस्वरमाला विराजितम्।
कर्णिकायां महामंत्रं विस्फुरन्तं विचिन्तयेत्।। ज्ञाना. ३४/११ ३१. ज्ञानार्णव ३४/१३-१४ ३२. वही, ३४/५ ३३. वही, ३४/१७ ३४. वही, ३४/१९ ३५. विमानपथमा पूर्य संचरन्तं समीरणम्।
स्मर त्यविरतं योगी महावेगं महाबलम्।। ज्ञानार्णव ३४/२०