SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ बाहुबली स्तवन (1) सकलनृपसमाजे दृष्टिमल्लाम्बुयद्धै विजितभरतकीर्तियः प्रवव्राज मुक्तयै। तृणमिव विगणय्य प्राज्यसाम्राज्यभारं, चरमतनुधराणामग्रणीः सोऽवताद् वः।। (2) भरतविजयलक्ष्मीर्जाज्वलच्चक्रमूर्त्या, यमिनमभिसरन्ती क्षत्रियाणां समक्षम् । चिरतरमवधूतापत्रपापात्रमासी दधिगतगुरुमार्गः सोऽवताद् दोर्बली वः।। (3) स जयति जयलक्ष्मीसंगमाशामवन्ध्यां विदधद्धिकधामा संनिधौ पार्थिवानाम् । सकलजगदगारव्याप्तकीर्तिस्तपस्या मभजत यशसे यः सूनूराद्यस्य धातुः।। (4) जयति भुजबलीशो बाहुवीर्यं स यस्य प्रथितमभवदग्रे क्षत्रियाणां नियुद्धे । भरतनृपतिनामा यस्य नामाक्षराणि स्मृतिमथमुपयान्ति प्राणिवृन्दं पुनन्ति ।। (5) जयति भुजगवक्त्रेद्वान्तनिर्यद्गराग्निः प्रशममसकृदापत् प्राप्य पादौ यदीयौ। सकलभुवनमान्यः खेचरस्त्रीकराग्रोद् ग्रथितविततवीरुद्वेष्टितो दोर्बलीशः।। (6) जयतिभरतराजप्रांशुमौल्यग्ररत्नो पललुलितनखेन्दुः ष्टुराद्यस्य सूनुः । भुजगकुलकलापैराकुलैर्नाकुलत्वं धृतिबलकलितो यो योगभृन्नैव भेजे ।।
SR No.538058
Book TitleAnekant 2005 Book 58 Ank 01 to 04
Original Sutra AuthorN/A
AuthorJaikumar Jain
PublisherVeer Seva Mandir Trust
Publication Year2005
Total Pages286
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy