SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ अनेकान्त-57/3-4 19 6. यथा च रथादिचक्रे राणा परस्परतो न्तरमेवमत्रापि आदौ परपंक्ष निरस्यानन्तर स्वपक्षस्थापनाय विध्यादिनयानां प्रवृत्तत्वात् परपक्षनिरसनात्मको यों शस्तट् द्वादशानामराणां परस्परतोऽन्तरमू। . ....... तत्र सर्वेषामप्यराणामाधारभूतस्तुम्बापरपयायो नाभिरूपथा तदसम्बद्वानां तेषां विशरणात् स्वकार्यकरणासामर्थ्याच्चैवमत्रापि वर्तते सर्वेषामपि विध्यादिद्वादशनयाराणामाधारभूतः स्याद्वादनाभिः, तत्पतिबदसर्वनयावस्थीनादतोऽन्यथा विशरणात।...चक्राकाररूपेप सर्वेषां नयामामत्र निवेशितत्वाद द्वादशस्याप्यरस्य मतं पुनः प्रथमा-दिनयेन निषिध्यते। एवं चानवरतभिदं नयचक्रं क्रमते। वही, पृ. 18-19 7. अत एतच्छैल्यनुसारेण "यथालोकग्राहमेव वस्तु" इति मन्यमानो लौकिको विधिनय इतयाज्ञानिकवादं बहु मन्यते यं लौकिको विधिनयः ।... अतो विधिनय निरूपणद्वारेण मीमांसकमतमस्मिन् नय उपन्यस्तम्। -द्वादशारनय चक्र, भाग-1 प्रक्कथनम्, पृ. 26 8. इदं तु ध्येयम्-एतत्सिद्धान्तावलम्बिनः सर्वेऽप्यद्वैतवादा अस्मिन् नयेऽन्तर्भवन्ति। ........ “पुरुष एवेदं सर्वम्' इत्यादिर्वेदोपनिषत्सु प्रतिपादितः पुरूषद्वैतवाद आदौ निरूपितः । ततः पुरूषाद्वैतवादं निरस्य नियत्यद्वैतवादः प्रतिपादितः। -वही, पृ. 27 9. प्रकृतिपुरूष रूपेण द्वैतवादिनः सांख्याः “ईश्वरोऽधिष्ठाता, तदधिष्ठितं चेदं सर्व जगत प्रवत्ति “इति ईश्वरेशितद्वयात्मकत्वेन द्वैतमभ्युपगच्छन्त ईश्वरवादि-नश्चास्मिन् नये अन्तर्भवन्ति। -वही, पृ. 27 10. चेतनाचेतनात्मकस्य सर्वस्य परिवृत्या अन्योन्यात्मकत्वानुभवनात् कर्मसम्बद-पुरुषाणां कर्मकृत्वात् कर्मणां च पुरूषकृतत्वादात्मनैवात्मनः कार्यकारणत्वाद् एकं सर्व चैकम्” इति हि विधिनियमनयदर्शनम्, विधेर्नियम्यत्वाद् । अस्मिंश्च नये द्रवयमेव शब्दार्थो नित्यः सर्वात्मकः । ॐ परमार्थः। -वही, पृ. 27 . 11. पंचमेरे उभयनयमतं वैयाकरणसिद्धान्तं मनसिकृत्य निरूपितं ग्रन्थकृता। अयं नयो नैगमदेशः। -द्वादशारनयचक-भाग-2 प्रास्ताविक, पृ. 11 12. षष्ठेऽरे उभयनयमतं निराकृत्य विधि-नियमयौः सामान्य-विशेषयोः विधिः वैशेषिकमतानुसारेण ___वर्णितः। अयं नयो नैगमैकदेशः। -वही, पृ. 11 13. इमे षड्द्रव्यास्तिकनयाः। अतः परं षण्णां पर्यवास्तिकनयानां प्रारम्भः। -वही, पृ. 11 14. बौद्धमतानुसारेण अपोहः शब्दार्थो वर्णितः । ऋजुसूत्रदेशौ यं नयः। -वही, पृ. 12 15. अष्टमेऽरे मल्लवादिसूरिभिः बौद्धाचार्यदिड्नागस्य मतं विस्तरेण चर्चितम् । -द्वादशारनयचक्र, भाग-3, प्रास्ताविक, पृ. 12 16. नवमे नियमनयारे सामान्य-विशेषादिभिर्विविधैः प्रकारैः वस्तुनो वक्तव्यत्वं शब्दनयमवलम्ब्य __साधितम् । नयो यं शब्दनयैकदेशः। -द्वादशारनयचक्र, भाग-3, प्राक्कथनम्, पृ. 8 17. दशमे नियमविध्याख्येऽरे एकान्तेन अवक्तव्यपक्षेऽपि दोषानुद्भाव्य-अवयवावय
SR No.538057
Book TitleAnekant 2004 Book 57 Ank 01 to 04
Original Sutra AuthorN/A
AuthorJaikumar Jain
PublisherVeer Seva Mandir Trust
Publication Year2004
Total Pages268
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy