________________
अनेकान्त/३६
जातरूपधरो भवति स ज्ञानवैराग्य संन्यासीत्यादि च ।। दयोदय पृ. २५ में उद्धृत ४. बाल्मीकि रामायण (सर्ग १८ पृ. २८) । ५. स चास्य कथयामास शबरी धर्मचारिणीम, श्रमणाधर्मनिपुणामभिगच्छति
राघवः ।। बाल्मीकि रामायण १/१/५६-५७ ६. अथ तस्य स्वप्ने पद्मनिधिः क्षपणकरूपी कश्चन गत्वा प्रोवाच। पृ. ६
(पञ्चतंत्र) आत्रान्तरे च यथार्निर्दिष्टः क्षपणकः सहसा प्रादुर्बभूवः पृ. १० (वही) ७. नूनमेते सर्वेऽपि नग्नकाः शिरसि दण्डहताः काञ्चनमया भवन्ति ।। वही पृ. ११ ८. क्षपणकविहारं गत्वा जिनेन्द्रस्य प्रदक्षिणत्रयं विधाय।। वही पृ. ११, ६. वही पृ. १५ १०. कादम्बरी पृ. ११३ ११. अस्ति चास्माकं सहाध्यायीमित्रमिन्दुशर्मा नाम ब्राह्मणः । स चौशनस्यां दण्डनीत्यां
चतुः षष्ट्यंग ज्योतिः शास्त्रे च परं प्रावीण्यमुपगतः । स मया क्षपणकलिंगधारी नन्दवंश वध प्रतिज्ञानन्तमेव कुसुमपुरमुपनीय सर्वनन्दामात्यैः सह सख्यं ग्राहितो विशेषतश्च तस्मिन्राक्षसः समुत्पन्नविश्रम्भः । तेनेदानीं
महत्प्रयोजनमनुष्ठेयं भविष्यति।। १२. ज्योतिर्विदाभरण, १७१, जैन साहित्य का इतिहास पूर्व पीठिका पृ. ४७६ १३. वेदान्त सूत्र (शांकर भाष्य २/२/३३)