SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ अनेकान्त/४६ संघः 13 कोटि स्वर्णपतिः सं. धाराकः श्री शत्रुञ्जय यात्री कृत्वा 50 वर्षावधि दिगम्बराधिष्ठितैरैवतयात्रावसरे खंगारदुर्गपसैन्यैः सह युद्ध 7 पुत्र 7 सुभटक्षये श्री वप्पभट्टि प्रतिबोधितगोपगिरौ श्री आमभूपतिं ज्ञात्वा तस्यामनृपस्य सूरिपार्श्वे व्याख्यानोपविष्टाष्ट श्राद्धैः समं सं. धाराकः समागतः। तेन दिगम्बर गृहीत तीर्थस्वरूपं कथितम् । गुरुभिस्तर्माहमोक्तौ आमनृपेण गिरिनारनेमिवन्दनं विना भोजनाभिग्रहो गृहीतस्ततः संघश्चचाल । 1 लक्षं पोष्टिकानां लक्षंतुरंगमाणान, 7 शतानि गजानाम, विशतिसहस्राणि श्रावक कुलानाम्, 32 उपवासैः स्तम्भतीर्थे प्राप्तः । राज्ञः शरीरं खिन्नम् । गुरुभिरम्बिका प्रत्यक्षीकृत्य अपापमठात् प्रतिमैका आनीता । नृपाभिग्रहो मुल्कलो जातः । मासमेकं दिगम्बरै, सह वादः पश्चादम्बिकया, 'उर्जितसैलसिहरे' ति गाथया विवादो मानः । तीर्थं लात्वा दिगम्बर श्वेताम्बर जिनार्चानां नगनावस्थाचलिका करणेन विभेदः कृतः । इतियात्रोपदेशः । कवित वृन्दावन ने लिखा है संघसहित श्री कुन्दकुन्द गुरु वन्दन हेत गए गिरनार, वाद परयौ तहं संशयमति सों साखी वदी अंबिकाकार । सत्यपंथनिर्ग्रथ दिगम्बर कही सुरी तहं प्रगट पुकार, सो गुरुदेव बसौ उर मेरे, विघन हरन मंगल करतार । । 3. पं. नाथूराम प्रेमी: जैन साहित्य और इतिहास पृ. 468-477 प्र. हिन्दी ग्रन्थ रत्नाकर ( प्राइवेट) लिमिटेड, बम्बई (द्वितीय संस्करण) 1956 ण कहेज्जयो धम्मकहं तेण वत्थपत्तादिहेदुमिति । 2. 4. 5. कसिणारं वत्थकलाई जो भिक्खु पडिग्गहिदि पज्जादि मासिगं लहुगं इदि । एवं सूत्रनिर्दिष्टे चेले अचेलकता कथं इति । आर्यिकाणां आगमे अनुज्ञातं वस्त्रं कारणापेक्षया भिक्षुणाम् । हीयमानयोग्य शरीरावयवो दृश्चर्मा भिलम्बमान बीजो वा परीषहसहने वा अक्षमः स गृणाति । 8. हिरिहेतुकं व होई देवदुगंछंति देहे जुग्गिदगे धारेज्ज सियं वत्थं परिस्सहाण च ण विहासीति । 6. 7.
SR No.538052
Book TitleAnekant 1999 Book 52 Ank 01 to 04
Original Sutra AuthorN/A
AuthorPadmachandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1999
Total Pages170
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy