SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ अनेकान्त/२५ सन्दर्भ-संकेत : १ अभिज्ञानशाकुन्तलम् (सप्तम अंक), पृ ३८३-३८४ (अनु जमुना पाठक)। २ पद्मचरित, ७/२१५-२१६ | ३ उपरिवत्, १३/८२-६० । ४ उपरिवत्, १३/६१-६६ | शान्तमिदमाश्रमपद स्फुरति च बाहुः कुतः फलमिहास्य। अथवा भक्तिव्यानां द्वाराणि भवन्ति सर्वत्र ।। -अभिज्ञानशाकु, १/१६ । ६ यथेदं स्पन्दन्ते चक्षुर्दक्षिणं मम साम्प्रतम् । तथा च कल्पयाम्येषा प्रियसडगमकारिणी।। -अभिज्ञानशाकु ८/३६० । ७ 'चूतने संश्रितवती नवमालिकेयम।'-अभिज्ञानशाकु ४/१३ : ८ चलता पल्लवेनेय सम्प्रत्यग्रेण माधवी।। परामृशति सौहार्दादिव चूतमनुत्तरात् ।।-पद्मचरित, ४२/३६ । छायाबद्धकदम्बक मृगकुलं रोमन्थमभ्यस्यतु विश्रब्ध क्रियता वराहततिभिर्मुस्ताक्षति पल्वले। -अभिज्ञानशाकु २/६ । १० (क) हला, रमणीये खलु काले एतस्य लतापादपमिथुनस्य व्यतिकर सवृत्त । -अभिज्ञानशाकु. पृ ४४ । (ख) आलिगति स्म जीवेश वल्ली कल्पतरूं यथा ।। -पद्मचरित, ४४/३६ । ११. अभिज्ञानशाकु . पृ ७७ । १२ अये, मातलि स्वागतं महेन्द्रसारथे।-अभिज्ञानशाकुन्तल, पृ ३४४ । १३ रामशक्रप्रियारूढो मनोरथजवो रथः । कृतान्तमातलि क्षिप्रमुक्ताश्व शोभतेतराम | || -पद्मचरित, १७/८० जैन मन्दिर के पास बिजनौर (उ०प्र०)
SR No.538051
Book TitleAnekant 1998 Book 51 Ank 01 to 04
Original Sutra AuthorN/A
AuthorPadmachandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1998
Total Pages120
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy