SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ n बा mIRITUTILITAL --2 96 177MIR .... . ... ------ --- - - परमागमस्य बीज निषिद्धजात्यन्धसिन्धुरविधानम् । सकलनयविससितानां विरोधमथनं नमाम्यनेकान्तम् ॥ वर्ष ४६ किरण ३ बोर-सेना मन्दिर, २१ दरियागंज, नई दिल्ली- २ ___ वीर-निर्वाण मवत् २५१६, वि० सं० २०५० जलाई-सितम्बर . १६६३ चिन्तामणि-पाश्र्वनाथ-स्तवन श्रीशारदाऽऽधारमुखारविन्दं समाऽनवद्यं नतमौलिपादम् । चिन्तामणि चिन्तितकामरूपं पार्श्वभुं नौमि निरस्तपापम् ॥१॥ निराकृतारातिकृतान्तसङ्गं सन्मण्डलीमण्डितसुन्दराङ्गम। चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम ॥२॥ शशिप्रमा-रोतियशोनिवासं समाधिसाम्राज्यसुखावभासम् । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रमुं नौमि निरस्तपापम् ॥३॥ अनल्पकल्याणसुधाब्धिचन्द्रं सभावलोसून-सभाव-केन्द्रम् । चिन्तामणि चिन्तितकामरूपं पाश्वप्रभुं नौमि निरस्तपापम् ॥४॥ करालकल्पान्तनिवारकारं कारुण्यपुण्याकर-शान्तिसारम् । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥५॥ वाणीरसोल्लासकरीरभूतं निरजनोऽलंकृतमुक्तिकान्तम् । चिन्तामणि चिन्तितकामरूपं पाश्र्वप्रम नौमि निरस्तपापम ॥६॥ क्रूरोपसर्ग परिहर्तुमेकं वाञ्छाविधानं विगताऽपसङ्गम। चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ।।७।। निरामयं निजितवीरमारं जगद्धितं कृष्णपुरावतारम् ॥ चिन्तामणि ।।८।।
SR No.538046
Book TitleAnekant 1993 Book 46 Ank 01 to 04
Original Sutra AuthorN/A
AuthorPadmachandra Shastri
PublisherVeer Seva Mandir Trust
Publication Year1993
Total Pages168
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy