________________
n
बा
mIRITUTILITAL
--2
96
177MIR
....
.
...
------
---
-
-
परमागमस्य बीज निषिद्धजात्यन्धसिन्धुरविधानम् । सकलनयविससितानां विरोधमथनं नमाम्यनेकान्तम् ॥
वर्ष ४६ किरण ३
बोर-सेना मन्दिर, २१ दरियागंज, नई दिल्ली-
२ ___ वीर-निर्वाण मवत् २५१६, वि० सं० २०५०
जलाई-सितम्बर . १६६३
चिन्तामणि-पाश्र्वनाथ-स्तवन
श्रीशारदाऽऽधारमुखारविन्दं समाऽनवद्यं नतमौलिपादम् । चिन्तामणि चिन्तितकामरूपं पार्श्वभुं नौमि निरस्तपापम् ॥१॥ निराकृतारातिकृतान्तसङ्गं सन्मण्डलीमण्डितसुन्दराङ्गम। चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम ॥२॥ शशिप्रमा-रोतियशोनिवासं समाधिसाम्राज्यसुखावभासम् । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रमुं नौमि निरस्तपापम् ॥३॥ अनल्पकल्याणसुधाब्धिचन्द्रं सभावलोसून-सभाव-केन्द्रम् । चिन्तामणि चिन्तितकामरूपं पाश्वप्रभुं नौमि निरस्तपापम् ॥४॥ करालकल्पान्तनिवारकारं कारुण्यपुण्याकर-शान्तिसारम् । चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभुं नौमि निरस्तपापम् ॥५॥ वाणीरसोल्लासकरीरभूतं निरजनोऽलंकृतमुक्तिकान्तम् । चिन्तामणि चिन्तितकामरूपं पाश्र्वप्रम नौमि निरस्तपापम ॥६॥ क्रूरोपसर्ग परिहर्तुमेकं वाञ्छाविधानं विगताऽपसङ्गम। चिन्तामणि चिन्तितकामरूपं पार्श्वप्रभु नौमि निरस्तपापम् ।।७।। निरामयं निजितवीरमारं जगद्धितं कृष्णपुरावतारम् ॥ चिन्तामणि ।।८।।