________________
१२ वर्ष ४२, कि०२
अनेकान्त
सन्दर्भ-सूची १. 'वेदनिन्दको नास्तिकः'।
-मनुस्मृतिः १२. 'जीवाजीवाश्रबबंध संवरनिर्जरा मोक्षास्तत्त्वम् ।' २. 'धर्मक्षेत्रे कुरुक्षके समवेता युयुत्सवः ।
-वही ११४ मामकाः पाण्डवाश्चैव किमकुर्वत संजय ।।
१३. 'प्रमाणप्रमेय संशय प्रयोजन... तत्त्वज्ञानात्रि श्रेय-गीता ११
साधिगमः' तथा 'आत्मशरीरेन्द्रियार्थबुद्धिमन:- ... -गीता प्रेस गोरखपुर, अठारहवां संस्करण
प्रमेयम्' इति सूत्रम् ।' तर्कभाषा केशव मिश्र
साहित्यभडार मेरठ प्रकाशन १९७२ पृ. ४ तथा १७५ ३. 'तस्मान्नाहा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथ हत्त्वा सुखिनः स्याम माधवा ।।'
१४. 'ज्ञानेन चापवर्ग: विपर्यायादिष्यते बन्धः ।' -गीता ११३७
-साख्यकारिका ४४ कारिका ४. परमात्मप्रकाशः : योगीन्द्रदेव, परमश्रुत प्रभावक- १५. 'ब्रह्मवित् ब्रह्म व भवति ।' मंडल प्रकाशन वि० संवत् १९७२ ।
१६. 'इत्थु ण लिम्वड पडियहिं गुणदोसुवि पुणुस्तु । ५. 'भावि पणविधि पचगुरु सिरिजोइदु जिणाउ ।
भट्टपभायरकारणइ मइ पुणु पुणुवि पउत्त ॥' भट्रपयायरि विष्णयउ विमल करेविण भाउ ।
-परमात्मप्रकाश, दोहा ३४२ पुण पुण पणविवि पंचगुरु भाविचित्ति धरेवि । १७. य आत्माऽपदतपाप्मा विजरो विमृत्युविशोकोऽविजिभट्टपहायर णिसुणि तुहु, अप्पा तिविहु कहेवि ।।' घत्सोऽपिपासः सत्यकामः सत्यसकल्पः सोऽन्वेष्टव्यः स
-~-परमात्मप्रकाश दोहा ८ तथा ११ विजिज्ञासितव्यः । स सर्वाश्च लोकानाप्नोति सर्वाश्च ६. 'जे परमप्पपयासयह अणुदिणु णाउ लयंति ।
कामान्, यस्तमात्मानमनुविद्य विजानातीति ह प्रजातुट्टइ मोहु तडत्ति तह तिहयणणाह हवंति ।।'
पतिरूपा च ।' -वही दोहा ३३७
-छन्दोग्य उपनिषद् अष्टम अध्याय सप्तम खड ७. जननमरण करणाना प्रतिनियमादयुगपत्प्रवृत्तेश्च । १८. वृहदारण्यकोपनिषद्-याज्ञवल्क्यमैत्रेयी संवाद । पुरुषबहुत्त्वं सिद्ध गुण्यविपर्यायाच्चैव ॥ १६. 'वासासि जीर्णानियथा विहाय -सांख्यकारिका १८
नवानि गृहणाति नरोऽपराणि । ८. 'अतस्तत्तद्भासकं नित्यशुद्धबुद्धमुक्त सत्यस्वभावं प्रत्यक्
तथा शरीराणि विहाय जीर्णाचैतन्यमेवात्मवस्तु इति वेदान्तविद्वदनुभवः ।
न्यान्यानि सयाति नवानि देही ॥' -गीता २२ ---वेदान्तसार (सदानन्द प्रणीत) साहित्य भडार २० 'नैन छिन्दन्ति शस्ज्ञाणि नेन दहति पावकः । मेरठ १९७७, पृ० ११६
न चैन क्लेदयन्त्यापो न शोषयति मारुतः।।' ९. 'तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्मा
-गीता २।४३ मनांसि नवैव।'
२१. 'अणोरणीयान् महतः महीयान् ।' १०. 'ज्ञानाधिकरणमात्मा। सहिविधः
-कठोपनिषद् प्रथम दिल्ली जीवात्मा परमात्मा चेति ।'
२२. अगुष्ठमात्र पुरुषः मध्ये आत्मन्य तिष्ठति।' -तकंसग्रह (चो. सस्करण) पृ. ५ तथा १८
ऋग्वेद पुरुषसूक्त ११. 'सम्यग्दर्शनशान चारित्राणि मोक्षमार्गः।'
२३. पञ्चास्तिकाय गाथा ३३ -~-तत्त्वार्थसूत्र ११
२४. गीता १३-३३