SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ २४ वर्ष ३४,कि. अनेकान्त ६. स्वाभिनश्चरितं तस्य कस्य नो विस्मयावहम् । सत्यमर्थ बलादेव पुरुषातिशयो मतः । देवागमेन सर्वज्ञो येनाद्यापि प्राश्यते ।। प्रभवः पौरुषेयोऽस्यप्रबन्धोऽनादिरिष्यते ॥ पार्श्वनायचरि० १११७ -न्या० वि० का० ४१२-१३ १०. देवागमेन येनात्र व्यक्तो देवाऽऽगमः कृतः । १६. मी० श्लो० बा०, पृ० ६१६ । -पाण्डव पृ०। २०. दश्व सल्लकावणय उप्पादध्ययधुत्त सजतं । ११. सर्वज्ञेषु च भूयस्सु विरुद्धार्थोपदेशिषु । गुणपज्जयासयं वा जंतं भण्णंति सम्वाह ।। - कुन्दकुन्द, पंचास्ति०, गा० १० तुल्ण्हेतुषु सर्वेषु को नामकोऽवधार्यताम् ।। अथवा-'सद्रव्यलक्षणम्', उत्पाद व्ययध्रौव्ययुक्तं सत् ।' सुगतो यदि सर्वज्ञः कपिलो नेति का प्रमा। -उमास्वाति (गद्धपिच्छ), त० सू०, ५-२६, ३० । प्रथावभावपि सर्वज्ञो मतभेदः कथं तयोः ।। प्रत्यक्षाद्य विसंवादि प्रमेयत्वादि यस्य च । २१. घट-मौलि-स्वार्थी नाशोत्पादस्थितिष्वयम् । सद्भाववारणे शक्त को न तं कल्पयिष्यति ।। शोकप्रमोद-माध्यस्थ्यं जनो याति स हेतुकम् ।। पयोव्रतो न दध्यत्ति न पयोति दधिवतः । बौद्ध विद्वान शान्तरक्षित ने इन कारिकाप्रो में प्रथम की दो कारिकाए अपने तत्वस ग्रह (का० ३१४८-४६) प्रागोरस्वतो नोभे तस्मात्तत्वं त्रयात्मकम् ।। -अ.० मी० स०,५६,६० मे कुमारिल के नाम से दी है। दूसरी कारिका २२. वर्धमानकभगे च रुचकः क्रियते यदि । विद्यानन्द ने प्रष्टस० पृ० ५ मे 'तदुक्तम्' के साथ तदा पूर्वाथिनः शोकः प्रीतिश्चाप्युत्तरायिनः।। उद्धत को है। तीसरी कारिका मीमांसाश्लोकवातिक हेमाथिनस्तु माध्यस्थ्यं तरमा वस्तु प्रयात्मकम् । (चोदयासु०) १३२ है। न नाशेन विना शोको नोत्सादेन विना मुखम् ।। १२. प्राप्तमी का० ४,५। स्थित्वा विना न माध्यस्थ्य तेन सामान्य नित्यता ।। १३. मी० श्लो० चो मू०, का० १३२ । -मी० श्लो० वा०,१०६१६ । १४. 'तदेवं प्रमेयत्वसत्त्वादियंत्र हेतुलक्षणं पुष्गाति तं २३. "उक्त स्वामिसमन्तभद्रस्त दुपजीविना भद्रं नारिकथं चेतन: प्रपिषेद्ध मर्हति सशयितु वा।' मागे समन्तभद्र को पूर्वोल्लिखित कारिका ५६ और -प्रष्टश० का० ५। कुमारिल भट्ट को उपर्युक्त कारिकामो मे से प्रारम्भ १५. प्रकलंक के उत्तरवर्ती बौद्ध विद्वान् शान्तक्षित ने भी की डेढ कारिका उद्धत है । कुमारिल के खण्डन का जवाब दिया है। उन्होने त्या. वि दि० भाग १,१०४३६ । लिखा है २४. एतेनैव यत्किचिदयुतमश्लीलमा कुलम् । एवं यस्य प्रमेयत्ववस्तुसत्वादिलक्षणा: । प्रलपन्ति प्रतिक्षिप्तं तदप्येकान्तसम वात् ।। निहन्तुं हेतवोऽशक्ताः को न त कल्पयिष्यति।। --प्रमाणवा० १.१८२ -तत्वसं० का०८८५। २५. स्यावाद: सर्वथकान्तत्यागारिकवतचिद्विधिः । १६. प्राप्तमी० का०६, ७, वीरसंवा मन्दिर ट्रस्ट प्रकाशन, सप्तभगनयापेक्षो हेयादेय विशेषकः ।। -प्राप्तमी० का० १०४ । वाराणसी, दि० स० १६७८ । २६. भूतबली-पुष्पदन्त, पट् ख० १.११७६ । १७. एवं यः केवलज्ञानमिन्द्रियाद्यनपेक्षिणः । २७. सिय प्रत्यि णस्थि उहयं प्रवत्तवं पुणो य तत्तिदय । सूक्ष्मातीतादिविषयं जीवस्य परिकल्पितम् ।। दवं खु सत्तभग प्रादेसवसेण संभवदि । नर्ते तदागमात्सिद्धयेत् न च तेनागमो विना । -पंचास्ति०, गा० १४ । -मीमांसा श्लो०८७। २८. सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः । १८. एवं यस्केवलज्ञान मनुमान विजम्भितम् । चोदितो दधि खादेति किमुष्टं नाभिधावति ॥ नर्ते तवागमास्सियेत् न तेन बिनाऽऽगमः ।। -प्रमाणवि०, १-१८
SR No.538034
Book TitleAnekant 1981 Book 34 Ank 01 to 04
Original Sutra AuthorN/A
AuthorGokulprasad Jain
PublisherVeer Seva Mandir Trust
Publication Year1981
Total Pages126
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy