SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ भीम महन परमागमस्य बीज निषितजात्यन्धसिन्धर विधानम् । सकलनयविलसितानां विरोषमयनं नमाम्यनेकाम्तम् ॥ वर्ष ३३ किरण ४ वीर-सेवा-मन्दिर, २१दरियागंज, नई दिल्ली-२ वीर-निर्वाण सवत् २५०७, वि० सं० २०३७ र-दिसम्बर १९८० गोम्मटेस-थुदि (गोम्मटेश-स्तुति) (प्राचार्य श्री नेमिचन्द्र सिद्धान्त-चक्रवर्ती विरचित) विसट्ट-कंदोट्ट-दलारण यारं । लयासमक्कंत - महासरीरं । सुलोयरणं चंद-समारण-तुण्डं । भव्वावलीलद्ध-सुकप्परुक्खं ॥ घोणाजियं चम्पय-पुप्फसोहं । देविदविदच्चिय पायपॉम्म । तं गोम्मटेसं परणमामि रिपच्चं ॥१॥ तं गोम्मटेसं परणमामि रिणचं ॥५॥ अच्छाय-सच्छं-जलकंत-गडं। प्राबाहु-दोलंत सुकण्ण-पासं ॥ गइंद-सुण्डज्जल -बाहदण्डं । तं गोम्नटेसं परणमामि पिच्चं ॥२॥ दियंबरो यो ण च भीइ जुत्तुत्तो। ण चांबरे सत्तमरणो विसुद्धो॥ सप्पादि जंतुप्फुसदो रण कंपो। तं गोम्मटेसं परणमामि रिपच्चं ॥६॥ सुकण्ठ-सोहा जिय-दिव्व संखं । प्रासां ण ये पेक्खदि सच्छदिट्टि ॥ हिमालयुद्दाम - विसाल-कंध ॥ सॉक्खे ण वंछा हयदोसमूलं ।। सुपॉक्ख-रिणज्जायल-सुट्ठमझ । विरायभावं भरहे विसल्लं। तं गोम्मटेसं पणमामि रिपच्चं ॥३॥ तं गोम्मटेसं परणमामि रिपच्चं ॥७॥ विज्झायलग्गे पविभासमारणं । उपाहिमुत्तं धरण-धाम-वज्जियं । सिंहामरिण सव्व-सुचेदियारणं ॥ सुसम्मजुत्तं मयमोहहारयं ॥ तिलोय-संतोसय-पुण्णचंदं । वस्सेय पज्जतमुववास जुत्तं । तं गोम्मटेसं पणमामि रिपच्चं ॥४॥ तं गोम्मटेसं परणमामि पिच्चंद 000
SR No.538033
Book TitleAnekant 1980 Book 33 Ank 01 to 04
Original Sutra AuthorN/A
AuthorGokulprasad Jain
PublisherVeer Seva Mandir Trust
Publication Year1980
Total Pages258
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy