________________
५४
अनेकान्त
वर्ष १५
दीक्षादाने सुदक्षोवगतगुरुलघु शिख्यया क्षेत्रनाथं, ?
[ तत्पट्ट मुच्चमुदयाद्रिमिवानुभानुः, ध्यायन्नश्रांतशिष्टं चरितसहृदयो मुक्तिमार्गे समागें। . थीभानुकीतिरिह भाति हतांधकारः । यो लोभ-क्रोध-माया-जलदविलयने मारुतो माथुरेशः, उद्योतयन्निखिलसूक्ष्मपदार्थसार्थान्, काष्ठासंघे गरिष्ठो जयति स मलयाद्यस्ततः कीतिसूरिः ॥ भट्टारको भुवनपालकपनबन्धुः ॥३८॥
तत्पट्टमब्धिमभिवर्द्धनहेतुरिन्दुः, गुणगणमणिभूषो वीतकामादिदोष,
सौम्यः सदोदयमयो' लसदंशुजाल. । कृतजिनमततोषस्तत्पदे शांतवेषः ।
ब्रह्मव्रताचरणनिजितमारसेनो, धृतचरणविशेषः सत्यघोषो विरोषो,
भट्टारको विजयतेऽथ कुमारसेनः ।।३९॥ ] जयति च गुणभद्रः सूरिरानन्दभूरिः ॥३६॥ ये नित्यं व्रतमन्त्रहोमनिरता ध्यानाग्निहोत्राकुलाः
षट्कर्माभिरतास्तपोधनधनाः साधुक्रिया साधव । यो जानाति सुशब्दशास्त्रमनघं, काव्यानि तर्कादिक,
शीलप्रावरणा गुणप्रहरणाश्चंद्रार्कतेजोधिकाः, सालंकारगुणर्युतानि नियतं जानाति छन्दांसि च ।
मोक्षद्वारकपाट-पाटन भटाः प्रीगंतु मां साधव; ॥४०॥ यो विज्ञानयुतो दयाशमगुगर्भातीह नित्योदयः,
[] बड़े ब्रेकट वाले पद्य पांडे राजमल के जंवूस्वाजीयाच्छीगुणभद्रसूरिपदगः श्रीभानुकीर्तिर्गुरुः ॥३७॥ मिचरित की पीठिका से उद्धृत ग्येि गए हैं।
पद राग विलावल
चेतन अपनी रूप निहारो
___ नहिं गोरो नहिं कारो॥ टेक ।। दरसन ग्यान मई चिन्मूरति ।
___ सकल करम ते न्यारौ ॥१॥ जाकी विन पहिचान जगत मैं
सह्यो महादुख भारौ। जाके लखे उदै हूं ततखिन
___ केवल पान उजारौ ॥ २ ॥ करम जनित परजाय पाय तुम
कीनौं तहाँ पसारी। मापा-परसरूप न पिछानी
ताते भी उरभारी ॥३॥ प्रब निज में निज को अवलोकी
ज्यों कै सब सुरझारौ। 'जगतराम' सब विधि सुखसागर
पद पावौ अविकारी ॥४॥