________________
किरण २
काष्ठा संघ स्थित माथुर संघ गुर्वावली
त्रिभुवनादिचंद्रोद्भव्याम्भोजविबोधकः । रामसेनो मनोरामो हरिषेणो धृतस्थितिः ॥१८॥
प्राचारनिळं मुतपः प्रवीणं धर्मोपदेशं महिमाधुरीणं । धीरां जित-स्वान्तविकारसंग, नौम्याशु साधु गुणसेनसज्ञं ॥१९॥ क्रोधादिशान्ताय समात्मनेऽभि, तस्मै मुनीन्द्राय नमोस्तु भक्त्या । छित्वा गतः संसृतिवल्लरी यो, देवं पदं भासि-कुमारसेनः ॥२०॥ आचारपंचत्रतपंचभद्रान्, यो निश्चलान् पालयति स्वहेतून् । तं नौमि दांतं मद-मोह-शान्तं, प्रतापसेनं जितकामसेनं ॥२१॥ पंचेन्द्रियग्रामनिकायधामा, महामना माहवसेननामा । प्रभूत्सुरी भव-गापार्शी, चारित्रचारी गुणशीलधारी ॥२२॥ सुब्रह्मभावी गतिमोगामी, मुशीतधर्ता जिनधर्म कर्ता। नरामरैनिम्मितपादसेव, शिप्योप्यभूदुद्धरसेनदेव ॥२३॥ विज्ञानसारी जिन ज्ञकारी, तन्वार्थवेदी पर-संघ-भेदी । स्वकर्मभंगी बुयूथसंगी', चिरं क्षिती नंदतु देवसेनः ॥२४॥ अमितगुणनिवामः खंडिताकर्मपाशः, समयविद कलंकः क्षीणसंसारशंकः । मदन-कदन-हंता धर्मतीर्थस्य नेता,
जयति महति लीनः शामने देवसेनः ॥२५॥ निरूपमगुणरत्नः शुद्धतत्वात्मयत्नः, समितिततिगरिप्ठः साधुनोकेरुचेष्टः । शशिकिरणसुशीतः कर्मबंधादिभीतो, जयति विमलसेन' शं प्रदेयात्सदा नः ॥२६॥
इत्यं सद्गुरुनामवर्ण सुमनोमालामिमां यःपुमान्, तत्रस्तद्गुण राजिराजितपदं, कंटे दधाति स्फुटं । सवृत्तां विमलादिसेनविहितां प्राप्प प्रसन्नाशयः । श्रेयःसंततिमत्र विदतितरां निश्रेयसं तत् क्रमात् ।।२७ गुण-गण-मणिरलं चारुचारित्रयलं, कलिकलुष सरलं सुव्रते सुप्रयरनं । मदन मथन धेनुः सर्वदाकामधेनुः,
सुगुरु विमलसेनः पट्टके धर्मसेनः' ॥ २८॥ काष्ठसंघगणनायकवीरः, धर्म-साधन-विधान-पटीरः । राजते सकलसंघसमेतः, धर्मसेन गुरुरेष चिदेतः (?)
॥२६॥ धर्मोद्वारविधिप्रवीणमतिक: सिद्धान्तपारंगमी। शीलादिव्रतधारकः शम-दम-शान्ति प्रभाभासुरः । वैभारादिकतीर्थराजरचितप्राज्यप्रतिष्ठोदयस्तत्पट्टाब्जविकासनकतरणिः श्रीभावसेनो गुरुः ॥३०॥ - कर्म-ग्रन्थविचारसारसरणी रत्नत्रयस्याकरः । श्रद्धाबंधुरलोकलोकनलिनीनाथोपमः साम्प्रतम् ॥ तत्सद्देऽचलचूलिकासुतरणिः कीर्तोऽपि विश्वंभरो। नि:यं भाति सहस्रकीतिरिति यः क्षान्तोऽस्ति
दैगंवर. ॥३१॥ श्रीमांस्तस्य सहस्रकीतियतिनः पट्टे विकष्टेऽभवत् । क्षीणांगो गुणकीतिसाधुरनधो विद्वज्जनानां प्रियः । मायामानमदादिभूधरपत्री राधान्तवेदी गणी। हेया-देय-विचार-चारुधिपणः कामेभकंठीरवः ॥३२॥ यत्तेजो गुणबद्धबुद्धिमनसो मूला' भवन्तो नुताः । श्रीस्याद्वादहता कणाद-सुगताद्या वादिनः पादयोः । जीयाच्छीगुणकीर्तिसाधुरसको चारित्रदृग्ज्ञानभाक, श्रीमन्माथुरसंघपुष्करशशी निर्मुक्त दम्भारवः ॥३३॥ तत्पटे व्रत-शीलसंयमनदीनाथो यशःकीतिरासीदुद्दण्ड-कुदार्प-काम-मथनो निर्ग्रन्थमुद्रावरः । विख्यातो जिनपादपंकजधराविकृष्ट चेतोगृहः, शास्त्रारभसुतुंडतांडवकरः स्याद्वादसत्प्रेक्षणः ॥३४॥ १. 'ख' प्रती पधद्वयमधिकं वर्तते ।
२.की.दि विश्वंभरो इति ख प्रति पाठः ३. विरज्जनानंदितः इति 'ख' प्रति पाठ.। ४. हेयाहेय इति पाठः ख प्रति, ५. 'मूलाम्भवान्तो इति' ख प्रति पाठः ।
१. 'रंगी' इति ख प्रति पाठः ।