________________
४. शान्तिनाथ चिन्ह हिरन सफेद पाषाण, पचासन साइज-ऊंचाई १३ इंच, चौड़ाई ६ इंच, प्रासन लम्बाई ६ इंच।
___ संवत् १५४८ वैशाख सुदी ३ भट्टारक श्री जिनचन्द्रदेव साह श्री जीवराज पापड़ीवाल प्रतिष्ठितं । ५. परप्रभ चिन्ह कमल, पपासन, सफेद पाषाण, साइज-ऊंचाई १२ इन्च, चौड़ाई ६३ इन्च ।
संवत् १५४८ वर्षे वैशाख सुदी ३ श्री मूलसंधे भट्टारक जिनचन्द्रदेव साह जीवराज पापड़ीवाल नित्यं प्रणमिति । ६. मादिनाथ चिन्ह बैल सफेद पाषाण, पपासन साइज-ऊंचाई १४ इन्च, चौड़ाई १० इन्च ।
मों नमः सिद्धेभ्यः । संवत् १४२८ वर्षे ज्येष्ठ सुदी १२ द्वादश्यां सोमबासरे श्री काष्ठासंधे माथुरान्वये भट्टारक देवसेनदेवास्तत्पट्टे त्रयोदश-चारित्र रत्नालंकृता सकल विमल मुनि मंडली शिष्य शिखामणयः प्रतिष्ठाचार्य श्री भट्टारक श्री विमलसेनदेवाः तेषामुपदेशेन जाइसवालान्वये सा. बूइपति भार्या मदना पुत्र विजयदेव पत्नी पूजा द्वितीय पुत्र लालसिंह तत्पुत्र विजयदेव तत्पुत्र समस्त दातृधुरीण साधु श्री भोज भार्या ईसरी पुत्र हम्मीरदेवः द्वितीय भार्या कर्षी साह कर पूरा पुत्र शुभराज, कोल्हाको, हम्मीरदेव भार्या धर्मश्री तत्पुत्र धर्मसिंह एते स्वश्रेयोथं शिवं तत्पुत्रः श्री आदिनाथ चन्द्रदेव नेमिचन्द्राभ्यां प्रतिष्ठितम् । ७. नेमिनाथ चिन्ह शंख साइज-ऊंचाई ६ इंच, चौड़ाई ४ इंच ।
संवत् १९३५ माघ शुक्ला ३ काष्ठासंघे लोहा चा० (र्यान्वये) भट्टारक राजेन्द्रकीति स्तदाम्नाये अनोतकान्वये साधु ईश्वरीप्रसाद तत्पुत्र मेहरचन्द्रेण प्रतिष्ठा कारापिता इन्द्रप्रस्थनगरे । ८. सम्यक् चारित्र यन्त्र साइज नौ इंच गोल, पीतल।
संवत् १६७३ वर्षे प्राषाढ़ सुदी २ गुरुवारे अजमेरगढ़मध्ये श्री पातिशाह जहांगीर राज्ये श्री काष्ठासंघे माथुरगच्छे पुष्करगणे लोहाचार्यान्वये भ. ज(य) शःकीर्ति तत्प. भ. खे (क्षे) मकीर्ति तत्प० भ० श्री त्रिभुवनकीर्ति तत्प० भ० सहस्रकीर्ति तदाम्नाये अग्रवाल (लान्वये) गर्गगोत्र (a) साहू पदारथ तत्पुत्राश्चत्वारः ४ प्र० अभराज द्वि०चेतन (तु.) वच्छा (च.) नाहर एतेषां मध्ये सा० अभैराज भार्या २ द्वौ, प्रथम भा. दुयो द्वि. भा. निहाले तत्पुत्र मलूकचन्द्र तत् भा० द्वौ परदन, मलूका पुत्र ३ प्रथम पुत्र तुलसीदास द्वितीय पदमसिंह तृतीय पु. सूरतसिंघेन यन्त्र प्रतिष्ठापितम् । ६. भ. महावीर चिन्ह सिंह कृष्ण पाषाण, साइज-ऊँचाई ८ इंच, चौड़ाई ४३ इंच।
वीर नि० सं० २४६८ वि० सं० २००० वैशाखमासे शुक्लपक्षे पूर्णिमातियो देहलीनगरे दि. जैन कुन्दकुन्दाम्नाये प्रतिष्ठाप्य स्थापितमिदं बिम्बं । छज्जूमल । १०. भ. महावीर चिन्ह सिंह कृष्ण पाषाण साइज-ऊंचाई १८ इंच, चौड़ाई १० इंच।
वीर नि० सं० २४६८ वि० सं० २००० वैशाखमासे शुभे शुक्लपक्षे तिथौ १५ बुधवासरे दिल्लीनगरे दि. जैन कुन्दकुन्दाम्नाये प्रतिष्ठाप्य स्थापितमिदं (बिम्ब) कल्याणार्थं भवतु । ११. भ. नेमिनाथ चिन्ह शंख साइज-ऊंचाई १६ इंच चौड़ाई ८ इंच ।
वीर नि० स०२४४६ वि० सं० १९७६ माघशुक्ला त्रयोदशी चंद्रवासरे कुन्दकुन्दाम्नाये दिल्ली नगरे प्रतिष्ठितम् । १२.भ. नेमिनाथ चिन्ह शंख कृष्ण पाषाण साइज-ऊंचाई १४३ इंच चौड़ाई ८ इंच ।
वीर नि० सं० २४४६ वि० सं० १९७६ माष मासे शुक्ल (पक्षे त्रयोदश्यां) १३ चंद्रवासरे कुन्दकुन्दाम्नाये दिल्ली नगरे प्रतिष्ठतम् ।। १३. भ. मादिनाथ चिन्ह वृषभ, सफेद पाषाण, साइज ऊँचाई १४ इंच, पीडाई ७ इंच। सं०१५४८ वर्षे वैशाख सुदि ३ भ. श्री जिनचन्द्रदेव साहजीवराज पापड़ीवाल प्रतिष्ठितम्
(शेष पृष्ठ २४२ पर)