________________
वाग्मी रविर्गमरवृशिरोऽवतप्तः। समन्तभद्र-स्तोत्र
__ [स्तोता-'युगवीर'] (१) श्रीवर्धमान-वरभक्त-सुकर्मयोगी देवागमादि-कृतयः प्रभवन्ति यस्य सद्बोध-चारुचरिताऽनघवाक्स्वरूपी। यासां समाश्रयणतः प्रतिबोधमाप्ताः । स्याद्वाद-तीर्थजल-पूत-समस्तगात्रः पात्रादिकेसरि-समा बहवो बुधाश्च जीयात्स मान्य-गुरुदेव-समन्तभद्रः॥ चेतः पुनातु वचनर्द्धि-समन्तभद्रः॥ (२)
(७) दैवज्ञ-मान्त्रिक-भिषग्वर-तान्त्रिको यः यद्भारती सकल-सौख्य-विधायिनो च
सारस्वतं सकल-सिद्धि-गतं च यस्य । तत्त्व-प्ररूपण-परा नय-शालिनी च । २ महाकविर्गमक-वाग्मि-शिरोऽवतंसो युक्त्याऽऽगमेन च सदाऽप्यविरोधरूपा वादीश्वरो जयति धीर-समन्तभद्रः॥ सद्वर्त्म दर्शयतु शास्त-समन्तभद्रः ॥ सर्वज्ञ-शासन-परीक्षण-लब्धकीतिर्- यस्य प्रभाववशतः प्रतिमापरस्य एकान्त-गाढ-तिमिराशन-तिग्मरश्मिः । मुकंगताः सुनिपुणाः प्रतिवादिनोऽपि । तेजोनिधिः प्रवरयोग-युतो यतियः वाचाट-धूर्जटि-समाः शरणं प्रयाताः सोऽज्ञानमाशु विधुनोतु समन्तभद्रः ।। प्रामाविको जयतु नेह-समन्तभद्रः॥
-
-
-
(४)
आज्ञा-सुसिद्ध-गुणरत्न-महोदधिर्यो बन्धुः सदा त्रिभुवनैकहितेऽनुरक्तः । प्राचार्यवर्य-सुकृती स्ववशी वरेण्यः श्रेयस्तनोतु सुखधाम-समन्तभद्रः॥
श्रीवीर-शासन-वितान-धिया स्वतंत्रो देशान्तराणि विजहार पदर्द्धिको यः । तीर्थ सहस्रगुणितं प्रभुणा तु येन भावी स तीर्थकर एष समन्तभद्रः॥
।
येन प्रणीतमखिलं जिनशासन च काले कलौ प्रकटितं जिनचन्द्रबिम्बम् । साभावि भूपशिवकोटि-शिवायनं स । "स्वामी प्रपातु यतिराज-समन्तभद्रः॥
यद्ध्यानतः स्फुरति शक्तिरनेकरूपा विघ्नाःप्रयान्ति विलयं सफलाश्च कामाः मोहं त्यजन्ति मनुजाः स्वहितेऽनुरक्ताः भद्रं प्रयच्छतु मुनीन्द्र-समन्तभद्रः॥
यद्भक्तिभाव निरता मुनयोऽकलंक-विद्यादिनन्द-जिनसेन-सुवादिराजाः। भायन्ति युक्तवचः सुयशांसि यस्य भूयाच्छ्यैि स युगवीर-समन्तभद्रः॥
RE
'DADA