SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ ॐ अहम SPE Hinki.iminim वस्तुतत्त्व-मयातक वसत्त्वका नाषिक म.ग.) tti... .......... एक किरण का मूल्य 1) istory CINEPACHAR ..ithiti नीतिविरोधप्सीलोकव्यवहारवर्तकःसम्यक्। परमागमस्यबीज भुवनेकगुरुर्जयत्यनेकान्तः। व १४ । वीरसेवामन्दिर. २१, दरियागज, दहली फाल्गुन, वीरनिर्वाण-संवत २४८२, विक्रम संवन २०१३ फरवरी'५७ श्रीनेमि-जिन-स्ततिः (नेमिनिज-व्यंजनयुग्म-मिद्धा) मानानाननमानेन नोनमन्नामि माननम । मिनामान' ममम' मुनीनामिन' मानम.८ ॥११॥ । मानन-अहंकारण । २ अनूनमानेन-अनुन्छमानेन । ३ न उन्नन क्लिन्नं, न क्रान्तमित्यर्थः । ४ उन्नामिमाननंउन्नामिनी उन्मापन्नी मानना पूजा यम्य सनम् । ५ नेमिनामा नु जिनः । ६ श्रमम-निर्ममम् । ७ मुनीनामिन-स्वामिनं मनीन्द्रम् । न वयं कारः श्रानुमः-स्तमः ।। नानामाना' मनिम्नाना ममानानामनामिनाम । नामिन' नामिनामाम नमिनाम्न नमोनमः ॥ १ नानामाना-नानासकारमानादीनां क्लेशादीनां वा । २ अनिम्नानां-उत्कटानाम् । ३ अमानाना-अप्रमाणानाम् । १ अनामिना-नामयिनुमशक्यानाम् । ५ नामिने-न्यक्करणशीलाय नाशकम्वभावाय । ६ नामिनां-प्रणमता उमे-रक्षकाय अब रन । ७ नमिम्बामि-अभिधानाय । ८ नमो नमः-प्रकर्षण वीष्माय ॥२॥ माननान्नामिनं नाम ननानिम्न ममानन'। ननु म ममी मेनामांमाना मानम निना" ||३|| माने-पृजायाम् । २ न उन्मिन्नामिन-न उन्मित्रम्। ३ नाम ग्रहो। ४ न न निम्न-न न हीनां, अपि तु श्रीनमेव । ५ श्रमानने-अपजायाम् । ६ ननु-पानपं । ७ नेमि-द्वाविनितमं तीर्थकरम् । ८ मना-मेनकाण्या अप्परा, मा-लक्ष्मी, उमा-गौरी, नामाम् । । इनाः-स्वामिनः इन्द्र नागयण-अंकगः, इन्द्रादय. प्रत्यक्षीभृताः । १० पानमन-नमः कुर्वन्ति स्म।
SR No.538014
Book TitleAnekant 1956 Book 14 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1956
Total Pages429
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy