________________
श्री पार्श्वनाथ स्तोत्रम्
( धर्मघोष-विरचितम्)
कस्तूरी तिलकं भुवः परिभवत्राौक कल्पद्रुमः, श्रेयम्कन्द-नवाम्बुदरित्रजगती-वैडूर्य रत्नाङ्गदः । विघ्नाम्भोज - मतंगजः कुवलयोत्तंसः स्ववशश्रियो नेत्राणाममृताञ्जनं विजयते श्रीपार्श्वनाथप्रभुः || १॥ उत्सन्नयमङ्गलैकनिलय त्रैलोक्यदत्ताभय, प्रध्वस्तामय विश्वविश्रुतदद्य स्याद्वादविद्यालय | उद्दामातिशय प्रसिद्धममय प्रक्षीकर्मोच्चय, प्रोन्मुक्तम्मय भव्य कैरववनी - चन्द्रोदय त्वं जय ॥२॥ ये मूर्ति तव पश्यतः शुभमयीं ते लोचने लोचने, या ते वक्ति गुग्गावलीं निरुपमां मा भारती भारती । या ते न्यञ्चति पादयोर्वरदयो. मा कन्धरा कन्धरा, यत्ते ध्यायति नाघवृत्तमनघं तन्मानसं मानसम् ॥३॥ किं स्नात्रैरलमंगरागविधिभिः कार्य किमभ्यर्चनैः, पयाप्तं स्तुतिभिः कृतं प्रतिभिः पूर्णं कलाद्गीतिभिः । वक्त्रेन्दौ तव चेचरयुवतिप्रीतिं दृशां विभ्रति म्वान्तं चेत्तव पाद-पङ्कजयुगे धत्तो ऽलिलीलायतम् ||४|| कान्तिः कापि कपोलयोविमलयोः श्री कापि सौम्ये मुखे छाया कापि विशाल यार्नयनयो भी कापि कण्ठे घने । शोभा काप्युरसि स्थिरे सरलयोर्ब्राह्नो किमप्यूज्जितं त्रैलोक्यैकशरण्ययोश्चरणयोस्ते देव किं महे ॥५॥ कि पीयूषमयी किमुन्नतिमयी कि कल्पवल्लीमयी. किं वाऽऽनन्दमयी सुधारसमयी कि विश्वमैत्रीमयी, कि वात्सल्यमयी किमुत्मवमयी किं लब्धिलक्ष्मीमयी, दृष्ट्वेत्थं विमृशन्ति ते सुकृतिनो मृतिं जगत्पावनीम् । ६ । स्वामिन ! दुर्जय-मोहराज- विजय प्रावीण्यभाजस्तव, स्तोत्रं कि कमठदर्पदलने श्रीपार्श्व ! विश्वप्रभा ! तिग्मांशीर्याद वा स्फुरद्-ग्रहमह सन्दोह - रोहद्रुहः, खद्योतद्युति-संहति स्तुतिपदे वर्तेत कि कोविदः ||७|| सश्रीकात्तव वक्त्रदुग्धजलधेरुद्भूतमित्यद्भुतं, मोहोच्छेदक तत्त्वसन वचः पीयूपमित्याहनः । विश्वेभ्य. फरिणभृद्विभोर्मणिघृणिव्याजात्प्रफुल्लत्फणापात्रीभिः पृथुभिविभाति परितः स्वामिन प्रयच्छन्निव
।
किं मंत्रैर्मणिभिः किमोपधगणैः किं किं रस-स्फातिभिः, कि वा सवननैः किमंजनवगैः किं देवताऽऽराधनैः । जन्तूनामिह पार्श्वनाथ इति चेन्नित्यं मनोमन्दिरे, कल्याणी चतुरक्षरी निवसति श्रीः सिद्धविद्याद्भुता || भारवन्त परमेष्ठिनं म्मररिपुं बुद्ध जिनं स्वामिनं, क्षेत्रज्ञं पुरुषोत्तमं विभु सौम्यं कला - शालिनम | योगीन्द्र विबुधाधिपं फरणपति-श्रीद गिरामीश्वरं ज्योतीरूपमनन्तमुत्तमधियस्त्वामेव संविद्रते । १० ॥ रूपादौ विपये विदन्त्रिगुरणतां त्वं न्यायविद्यागुरु
मुदाहरन्किल भवान् मीमांसकग्रामणीः । भावानां परिभावयन क्षणिकतां बुद्धाधिपम्त्वं विद स्त्वं कर्मप्रकृतीः पृथक पुरुपतः कैवल्यमाशिश्रियः | ११ | त्वं कारुण्यनिधिस्त्वमेव जनकत्व बान्धवस्त्वं विभुत्वं शास्ता त्वमचिन्त्यचिन्तितमरित्वं देवता त्वं गुरुः त्वं प्रत्यूहनिवारकस्त्वमगदंकारस्त्वभालम्बनं, तत्कि दुखमपेक्षसे जिनपनि श्रद्धालुमेनं जनम || १२॥ शिष्यन्ते तव सेवकस्तव विभो ! प्रेप्यो भुजिष्यभ्तव, द्वाःस्थस्ते तव मागधस्तव शिशुस्ते देव ! गोम्नातिक. । पत्तिः पार्श्वजिनेश ! ते तनु तवायत्तोऽग्मि मामादिश, स्वामिन्! किं करवाणि पाणियुगलीमायोज्य विज्ञापये ।। स्वःश्रीरिच्छति चक्रवर्तिकमलाऽभ्येति स्थिति सवते, कीर्त्तिश्लिष्यति संस्तुते शुभगता श्रीणाति नीरोगता । नित्यं वाञ्छति खेचरत्वपदवी तीर्थेशलक्ष्मीरपि नो कीतिस्त्रिदिवाधिपत्यमपि नो नो चक्रवनिश्रियं त्वपादाब्जरजः पवित्रिततनुः सप्रश्रय वीक्ष्यते ॥ १४ ॥ सौन्दर्यं न न पाटवं न विभवो नो विष्टपप्राभवम् । नो सर्वोपधिमुख्यलब्धिनिवह नो मुक्तिमभ्यर्थये, किन्तु वच्चरणारविन्दयुगले भक्ति जिन स्थेयसीम् ॥१५ इत्थं भूमिभृदश्वसेननन ! श्रीपार्श्व ! विश्वप्रभो ! श्रीवामाऽऽत्मज सुप्रवतितनय श्रीधमघोषस्तुत ! ये कुर्वन्ति तव स्तवं नव-नवं प्रीत्युल्लसन्मानमास्तेभ्यस्त्वं नतवत्सलो निजपदं दद्यात्रिलोकीविभो । १६ ( बड़ा धड़ के पंचायती भण्डार अजमेर से प्राप्त )