________________
कोल्हापुरके पार्श्वनाथ मन्दिरका शिलालेख
[कोल्हापुर दक्षिण महाराष्ट्रका एक ऐतिहासिक स्थान है, जिसका नाम शिलालेखमें चुल्लकपुर उल्लेखित मिलता है । कोल्हापुरका प्रतीत गौरव जैन संस्कृतिकी समृद्धिसे श्रोत-प्रोत रहा है। यह नगर पंचागंगा' नदीके किनारे वसा हुआ है। कोल्हापुर और उसके पास-पासके प्रदेशों में स्थित जैन पुरातत्त्वकी सामग्री, मंदिर. मूर्तियों और शिलालेखादि जैन संस्कृतिकी महत्ताकी निदर्शक हैं उसका एक शिलालेख यहाँ दिया जा रहा है। हमारी तार्थयात्रा संस्मरण' नामक लेखमें इस नगरका कुछ परिचय कराया गया है। देखो, अनेकान्त वर्ष १२, किरण । -~-सम्पादक] १-श्रीमत्परमगम्भीर स्याद्वादामोघलांछनम।
जीयात्रैलोक्य नाथस्य शासनं जिनशासनम् ।। २-स्वस्ति श्रीर्जयाश्च अम्युदयाश्च जयत्यमलनानार्थप्रतिपत्तिप्रदर्शकम् । ३-अहतः पुरुदेवस्य शासनं मोघ शासनं । स्वस्ति श्रीशिलाहार महाक्षत्रियान्वये । Y-वित्रस्त शेषरिपुः प्रतातिर्जाति गो नाम नरेन्द्रोऽभूत तस्य सुनूवो दान्तलो गोदलः । ५-कीर्तिराजश्चन्द्रादित्यश्च इति चत्वारः । तत्र गोदलपति मुरसिंहो नाम नंदनः तस्य तनुजः गुवालो । ६-गंगदेवः, बल्लालदेवः, भोजदेवः, गान्धारादित्यदेवाचेति पंच तेषु धार्मिक धर्मजस्य वेरी ७-कान्ता वैधव्य दीक्षागुरोः सकलदर्शन चक्षुषः श्रीमद्गान्धारादित्य देवस्य प्रियातनयः । ८-स्वस्ति समधिगत पंच महाशब्द महामडएलेश्वरः तगरपुरवरवा(श्चर। ह-श्री शिलाहार नरेन्द्रः निजविलास विजितदेवेन्द्रः जीमूतवाहनान्वय प्रसूतः । शौर्य विख्यातः । १०-सुवर्णगरुड देवजः युवतिजनमकरध्वजः निदौलत रिपु मण्डालक कंदप्पः मरूवंश सूय्यः। ११-अय्यनासिंहः सकलगुण तुगः रिपुमण्डलिक भैरवः विद्वषगजकएठीरिव । १२-उडुवरादित्यः कलियुगविक्रमादित्यः रूपनारायणः नीतिविजिता चारायणः । १३-गिरिदुर्ग लंघनः विहिताविरोधिवंचनः शनिवारसिद्धिः धर्मैकबुद्धिः । १४-महालक्ष्मीदेवी लब्धवरप्रसादः महजकस्तूरिकामोदः एवमादिनामा१५-वालविराजमान श्रीजमादित्यदेवः बलावदस्तरशिविरे, सुम्ब-संकथा विनोदेन राज्यं । १६-कुर्वन, शकवर्षेषु पंचप्ठियुत्तरसहस्त्रप्रमितेष्वतीतेपु प्रवर्तमाना १७-दुदुभि सम्वत्सर माघमास पौर्णमास्ये सोमवारे सामग्रहण पूर्वा-निमित्तम । १८-अजरागेकहोल्लभनुगतहविना 'होरिलेट्' प्रामे कामदेवस्य हड़पा१६--वालेन श्रीमूलसंघ देशीगण पुस्तकगच्छ अधिपतः शुल्लकपुर श्री रूपनारायण जि२०-नालयाचायेस्य श्रीमान् माघनन्दिसिद्धान्तदेवस्य प्रयच्छ छत्रिणः सकलगुणरत्नपात्रेण २५-जिन पादपद्मभृङ्गण विप्राकुलसमुत्तुगधुरीणन स्वकृति सद्भावेन वासुदेवेन । २२ --कारित्यः वसतेः श्रीपाश्वनाथ देवस्य अष्टविधार्चनमहन्तम् तच्चैत्यालय बण्ड२३-स्फुटिता जीर्णोद्धागर्थ तत्रेत्य यतिनां प्राहारदान अहंकुलम् तत्रैव ग्रामे । २४-कुण्डिदण्डेन निवर्तना चातुर्थभागप्रमितं क्षेत्रं द्वादश हस्त सम्मेतम गृहनिवेशनं २५-च तं माघन्दिसिद्धान्तदेवः शिष्याणां माणिक्यनन्दि पण्डितदेवेन, पादौ प्रक्षाल्य धारा२६- पूर्वक सर्पनार्मास्यं सवबाधा परिहारं चन्द्रार्कतारं शासनं दत्तवान् । २७-तद भागामिभि अस्मद् इति बम्वस्यै राभि आत्म-सुख-पुण्ययशस्शान्ति वृद्धि अभिलिपिस्यमिः२८-दत्ति निरवशेष प्रतिपादनीयं इति मान्तरसाकेतेन नले बाढ । २६-जिनप्रभु तत्र देवं अशरान्तगुणक्के तेन नेलेआढातयो। ३०-जोयी तत्र गुरु तत्र अधियं विभुकामदेव साम्यतन यदुत्वं यदु । ३१-पुण्य यदु उन्नति वासुदेवेन ।
(एपिप्राफिका इण्डिका भा० ३ पृ०२०८)