________________
किरण ११-१२]
श्री कुन्दकुन्द और समन्तमद्रका तुलनात्मक अध्ययन
[३११
समन्तभद्र
६. चारशिक्षाव्रत सामाइयं च पढमं विदियं च तहेव पोसह भणिय। देशावकशिकं वा सामयिक प्रोषधोपवासो वा नइयं च अतिहिपुज्जं चउत्थ सल्लेखना अन्ते । चारि० चैयावृत्त्यं शिक्षाव्रतानि चत्वारि शिष्टानि । रत्न.
१०. सम्यग्दर्शन जह मूलम्मि विण? दुमस्स परिवार णन्थि परीवड्ढी न सन्त्यसति सम्यक्त्वे बीजाभावे तरोरिव । रत्न० ३२ तह जिणदमण भट्टा मूलविणद्रा ण सिझंति ।।
चारित्र. २६
११. सम्यग्दर्शन महिमा सम्म इछी लाग्धेदि सुरासुरे लोएं।
अमरासुरनरपतिमि...."नूनपादाम्भोजा। रत्न.
१२. चारित्रलक्षण रायादि परिहरणं चरणं । समय.
रागद्वेपनिवृत्त्यै चरणं प्रतिपद्यते माधु० । (रत्न०)
१३. शरीर स्वरूप और उससे वैराग्य दगंधं बीभत्थं कलिमलभरि अचेयणो मन। अजंगमं जंगमनेययनं यथा तथा जीवधुतं शरीरम। सडण-पडसहायं देहं इदिचिंतये णिचं । अशुचि. बीभत्सुपूतिक्षयितापकंच स्नेहो वृथाऽत्रेति हितं त्वमाख्यः
स्वयं
१४. सत्-असत् (भाव-अभाव) भावम्य णस्थि णासो गस्थि अभावस्य चव उप्पादो। मतः कथंचित्तदसत्वशक्ति,खे नास्ति पुष्पं तरुसुप्रसिद्धम्। गुणपज्जयेसु भावो उप्पादवपहिं पकुवंति ।। पंचा १६ सर्वस्वभावच्यतमप्रमाणं, स्ववाविरुद्धं तव दृष्टितान्यत एवं सदो विग्णासो असदो जीवस्य पत्थि उत्पादो। नवासितो जन्म सतो न नाशो ॥ स्वयम्भृ ३०
१५. सप्तभंगी अस्थि त्तियणस्थि त्तिय हदि अवत्तव्यमिदि पुणो दव्वं कचित्ते सदेवेष्ट कथंचित्तदसदेव तत् । पज्जायेण दु केण वि तदुभय मादिट्टमरणं वा। प्रवच० २३ तथोभयमवाच्यं च नययोगान्न सर्वथा ।। श्राप्त .
१६. उत्पादव्यय-ध्रौव्य उप्पादो य विणामो विज्दि मध्वस्स अट्टजादस्य। स्थितिजनन निरोध लक्षणं, चरमचंर च जगत प्रतिक्षणम् पज्जायेण दु वेण वि अट्ठो खलु होदि मभूदो। प्रव०११६
-स्वयंभू. ११४ १७. भव्य-अभव्य निर्देश ण मुयइ पर्याड अभव्वा सुठ्ठ वि आणिगऊण जिणधम्भी शुद्धयशुद्धी पुनः शक्ती ते पाक्यापाक्यशक्तिवत । गुडदुद्धं पि पिबंता ण पण्ण्या रणव्विसा होति ॥
-प्राप्त... मिच्छत्तछएणदिट्टी दूद्धो रागगहगहिचित्तहि। साद्यनादी तयोर्व्यक्ती स्वभावोऽतर्कगोचरः॥ आन धम्मं जिणपएणत्त अभव्यजीवो ण रोचेदि ॥
भाव पा० १३८,३६
१८. धर्मलक्षण संसारतरणहेद् धम्मो त्ति | भाव० ८५
'संसारदुःग्वतः मत्वान् यो धरत्युत्तमे सुखे'। रयणत्तयजुत्तो धम्मो ॥ रयण । २०-२०
'सदृष्टिज्ञानवृत्तानि धर्म रत्न..