________________
अहम
बस्ततत्वमपात
-प्रकाशक
चर्षिक बन्य ५)
एक किरण का मूल्य ।)
%
E
नीतिविरोषध्वंसालोकव्यवहारवर्तक सम्पदा परमाममस्यबीज भुबनेकगकर्जयत्यनेकान्ता।
मार्च
वष १२ किरण १०
वीरसेवामन्दिर, १ दरियागंज, देहली फाल्गुण वीर नि० संवत २४८०, वि. संवत २०१० भ० पानन्दि-शिष्य-शुमचन्द्र-कृतम्
श्रीशारदास्तवनम् सुरेन्द्र-नागेन्द्र-नरेन्द्रवंद्या, या चर्षिता योगिजनैः पवित्रः। • कवित्व-वक्तृत्व-फलाधिरूढां, सा शारदा मे वितनोतु बुद्धिम् ।।१।।
शब्दागमैस्तपित-देववन्दं, मायाक्षरी सावेपथीनमागेम । मंत्राक्षरैश्चर्चितदेहरूपमर्चन्ति ये त्वां भुवि वन्दनीयाम् ॥ २॥ या चक्षुषा झानमयेन वाणी, विश्वं पुनातीन्दुकलेव नित्यम। शब्दागमं भास्वति वर्तमानं, सा पातु वो हंसरथाधिरूढा ॥३॥ प्रमाण-सिद्धान्त-सुतत्त्वबोधाद्या संस्तुता योगि-सुरेन्द्रवृन्दः । तां स्तोतुकामोऽपि न लज्जयामि, पुत्रेषु मातेव हितापरा सा॥४॥ नीहारहारोत्थितधौतवस्त्राम श्रीबीजमंत्रातर-दिव्यरूपाम् । या गद्य-पद्यैःस्तवनैः पवित्रस्त्वं स्तोतुकामो भुवने नरेन्द्रैः ।।५।। अवश्यसेव्यं तब पादपद्म ब्रह्मन्द्र-चन्द्रार्क-हदि स्थितं यः । न दृश्यमानः कुरुते बुधानां ज्ञानं परं योगिनि योगिगम्यम् ।। ६ ।। कायेन वाचा मनसा च कृत्वा, न प्राध्यते ब्रह्मपदं त्वदीयम् । भक्ति परां त्वच्चरणारविन्दे, कवित्वशति मयि देहि दीने ॥७॥ तव स्तुति यो वितनोतु वागि ! वर्णाक्षरैरचितरूपमालाम् । स गाहते पुण्य-पवित्र मुकिमर्थागमं खण्डित-वादि-वृन्दम् ॥८॥ बीपवनन्दीन्द्र-मुनीन्द्र-पट्टे शुभोपदेशी शुभचन्द्रदेवः ॥ विदां विनोदाय विशारदायाः श्रीशारदायाः स्तवनं चकार ॥॥
इतिश्रीशारदास्तवनम् ।