________________
जिनका
सर्वोदय तीथा
सर्वाऽन्तवत्तद्ग-मुख्य-कल्प सर्वाऽन्त-शून्यच मियोऽनपेक्षम मर्वा पदामन्तकर निरन्त सर्वोदयं तीर्यमिदं तवैव।
श्रीवार जिनालय।
O
PEN
RAurn
मम । नित्याच
पुण्याला/स्वभाव बक्य सामान्य असत्अनेकअनित्यजाबामामा पाप परलोक विभाटा पर्याय विगाथ
-
m
-
मयपति पुतचाधाममाण अगम/अति/परमात्मा
.
2/.
ARREARH
UCWYN
Vधन/मि/समिति/आता
प्रमारपरण्यात
तीर्थ सर्व-पदार्थ-तत्त्व-विषय-स्थाद्वाद-पुण्योदधे--
व्यानामकलङ्क-भाव-कृतये प्राभावि काले कली। येनाचार्य-समन्तभद्र-यतिना तस्मै नमःसन्ततं
-कृत्वा तत्स्वधिनायकं जिनपतिवीरं प्रणामिस्फुटम् ॥