SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ में अहम तत्त्व-मघातक विश्व तत्त्व-प्रकागक पार्षिक मुल्य ५) Wwwanmol - एक किरण का मूल्य ॥) FFICIनीतिविरामीलोकव्यवहारवर्तकः सम्पद । रामस्य वीज भुक्नेकगुर्जयत्यनेकान्त ॥ मम्पादक-जुगलकिशोर मुख्तार 'युगवीर' वर्ष २ वीर मेवामन्दिर, १ दरियागंज, पहली जून किरा १ ज्येष्ठ वीरनि० संवन-४७६, वि. संवत २०१० १६५३ श्रीमत्पण्डिनाऽऽशाधर-विरचित सिद्ध-गुण-स्तोत्रम् - - यस्याऽनुग्रहतो दुगाह परित्यक्तापगत्मनः, सद्व्य चिचिन्त्रिकालविषयं स्वैः स्वैरभीक्ष्णं गुणैः। मार्थ-व्यंजन-र्ययः नमवयजानानि बारः ममं, तत्मम्यक्त्यमशेषकर्मभिदुरं सिद्धाः ! परं नौमि वः ॥१॥ यत्मामान्यविशेषयोः मह-पृथक-स्वाऽन्यथयोदीपयश्चित्तं. यातकमुद्विान्मुदमरं ना रज्यति द्वेष्टि न। धाराबाद्यपि तत्प्रतिश्ना-नवीभावोद्धराऽथोपित-प्रामाण्यं प्रणमामि वः फलितहग-शप्त्यक्ति-मुक्ति-श्रिये ॥२॥ मत्तालोचनमात्रमित्याप निराकर मतं दर्शन, साकारं च विशेषगोचमिति ज्ञानं प्रवादीच्छया । ने नेत्रे क्रमपर्तिनी मरजसा प्रादेशिक सर्वतः, स्फुर्जती युगपत्पुनर्विरजमा यष्माकमंगोतिगाः! ॥३॥ शक्ति व्यक्ति-विभक्त-विश्व-विविधाकारोघ-किम्मीरिताऽनन्तानन्त-भवस्थ-मुक्त-पुरुपोत्पाद-व्यय-ध्रौव्यवत् । स्वं स्वं नत्वमसकर-व्यनिकर कत न भणं प्रत्ययो, मोक्तनन्वयतः स्मरामि परमाश्चर्यस्य वीर्यस्य वः ॥४॥ यं व्याहन्ति न जातु किंचिप न व्याहन्यने केनचिचन्निप्पीत-समस्त-वम्त्वपि सदा केनापि न स्पृश्यते । यत्सर्वज्ञ-समक्षमप्यविषयस्तस्यापि चाादिरां, तद्वः सूक्ष्मतम मतत्वमभवा ! भाव्यं भवोच्छित्तये || गत्वा लोक-शिरस्यधर्मवशतश्चन्द्रोपमे सन्मुम्ब-प्राग्भाराख्य-शिलातोपरिमनागूनैकगव्यूतिके । योगो मांगदरो मत्यपि मिथोऽसंबाधमेकत्र यल्लम्च्याऽनतमितोऽपि निष्ठथ सवः पुण्यावगाहो गणः ||६|| सिद्धाश्चेदगरवो निराश्रयतया भृश्यंत्यवःपिंडवत्तेऽधश्चेल्लघवोऽर्कनूलबदितस्ततश्च चंडेन सत् । क्षिप्यते तनुवात-वातवलये नेत्युक्ति-युक्त्युद्धतैनाऽऽप्तोपजमीप्यतगुरुलघु तुद्रा कथं बो गुणः ।।७।। यत्तापत्रयहेति भैरव-भवोदर्चिः शमाय श्रमा, युष्माभिर्विदधे व्यपच्यन तदव्यायाधमेतदुध वम । येनोद्वेल-सुखामृतार्णव-निरातकाभिषेकोल्लसचित्कायान कलयाऽपि वः कलयितु श्रयात यागीश्वराः ।।
SR No.538012
Book TitleAnekant 1954 Book 12 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1954
Total Pages452
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy