________________
किरण १२] फतेहपुर- शेखावटी) के जैन मूर्ति लेख
|४०६ • सम्यग्दर्शनयंत्र- सं० १६८५ माहसुदि ५ गुरुवासरे १० रत्नत्रय यंत्र-सं. १९०८ शक १७७३ भावमासे शुक्ल
श्री लोहाचार्याम्नाये माधुरगच्छे पुष्करगणे भ. परे १२ तिथौ रविवासरे श्री काष्ठासंघ माथुरगच्छे यशः कीर्ती तत्प खेमकीर्ती तत्पट्ट त्रिभुवनकीर्ती पुष्करगणे श्री लोहाचार्यान्वये भ. ललितकीर्ती तत्प? तत्पट्ट सहस्रकीर्ती शिष्य जयकी तदाम्नाये पातिशाह भ. श्री राजेन्द्रकीर्ती तन पश्यति अप्रवानान्वये गर्ग श्री साहजाह ( जहां ) खूरम राज्ये क्यामखाँ वंश गोत्रे साह ज्ञानीराम तद् पुत्र महानन्द हंगरसी तत्पुत्र दिवान श्री दौलतखां राज्ये गर्ग गोत्र सा० सांतू तत्पुत्र चिःहरकिशन श्री रत्नत्रय यंत्र करापितं उद्यापितं श्री सा. भैरव तत्पुत्र सा. सोनपाल भार्या गुरुदासी पुत्र फतेहपुर मध्ये लिखी(खि)तं पं० विणतं । केसा. वीभूता. भगता. नेता एतां मध्ये सा० सोनपाल
१ दशलक्षणयंत्र-सं. १६१३ शके १७७८ प्रर्वतमान सम्यग्दर्शन यंत्र प्रतिष्ठा करापितं ।
मासीतम मासे भाद्रपद मासे शुक्सपचे १४ (कांसेका यंत्र )
तिथौ शनिवासरे श्री काष्ठासंघ माथुरगच्छ पुष्करगणे ८ ऋषीमंडलयंत्र-सं० १७५५ फाल्गुण सुदि १२ वृह
लोहाचार्याम्नाये भहारक श्रीयशः कीदिवा तत्पभ. स्पतिवारे काष्ठासंघे माथुरगच्छे पुस्करगणे लोहा
क्षेमकीतदिवा तस्पट्ट भ.त्रिभुवनकीतादेवा तत्पश्री चार्याम्नाये भ. श्रीयशःकी देवा तप भ. खेमकीर्ती
महलकीतदिवा तप श्री महीचंद्र तत्पश्री देवेन्द्रतस्पर्ट भ. त्रिभुवनकीर्ती तत्प? भ० सहस्रकीर्ती तत्
कीतदेिवा तत्पट्ट श्री जगतकीदिवा तत्पश्री ललितशिष्य दीपचन्द तदाम्नाये अग्रोकार (अग्रोतान्वये)५चे
कीर्तदिवा तत्प श्री राजेन्द्रकीदिवा तदाम्नाये अप्रहिसार वास्तव्य साह श्री गिरधरदास तद् भार्या
बाल गर्ग गोत्र साहजी जठमल जी तत्भार्या रूपा ६ तरणी तत्पुत्र वीरभाण तदभार्या भगोतो तत्पुत्राः
तत्पुत्र ज्ञानीराम तत्भार्या हरचंदी तत्पुत्र महानंदप्रथम गुलाबराय द्वितीय पुत्र उत्तमचन्द तद भार्या
राय तत्भार्या द्वय । बृहत् केसरी, लघुवरजी संतोषी तृतीय पुत्र शोभाचन्द तद भार्या अनन्तो
तन्मध्ये केशरी पुत्र रामदयाल तत्भार्या नारायणी तत्पुत्र सुखदेव वीरभाण चतुर्थ पुत्र गुलाबचंद एतेषां तापुत्र मोहनराम इदं वृहत् दशलक्षण यंत्र चिः मध्ये वीरभाण श्री ऋषीमंडल यंत्र करापितं । (यंत्र- रामदयाल दशलक्षणी व्रत उद्यापनार्थे करापितं पं० के किनारे की कोर फूटी हुई है]
रूपराम जी तशिष्य पंजीवनराम जी यंत्र लिखापित
सखावत श्री मैलसिंहजी राज्ये फतेहपुर मध्ये (पोतलके यंत्र )
श्रीरस्तु । ६ दशलक्षण यत्र-संः ८६. शक सं० १७२६ मिती वैशाख सुदी ३ शनिवार श्री काष्ठासंघे माथुरगच्छे
१२ दशमलक्षणयंत्र-सं. १६१४ मासानामासोतममासे
शुक्ल पक्षे पुण्यतिथौ १४ गुरुवारे काष्ठासंघे माथुरपुस्करगणे लोहाचार्यान्वये भट्टारक श्री यशकीर्ती
गच्छे पुष्करगणे श्रीजोहाचार्याम्नाये भहारक श्री तत्प? भ. श्री खेमकीर्ती तत्प? भ. श्रीभुवनकीर्ती तत्प भ० सहस्रकीर्ती तत्प भ. महीचंद तत्प? भ.
जगतकीर्तीदेवा तत्प४ श्री ललितकीर्ती देवा तत्पर्ट देवेन्द्रकीर्ती तस्पट्ट भ• जगरकीर्ती तत्प? भ. ललित
श्री राजेन्द्रकीर्ती देवा तदाम्नाये अग्रवाल गर्गगोत्र कीर्ती तदानाये अनोतकान्वये गर्गगोत्र साहजी
श्रावक संकरवाल तत्पुत्र लखमीचन्द तद्भार्या कस्तूरी जठमलजी तत्भार्या कृषा तत्पुत्र लछमण १ नुदराम
तद् पुत्र मिरजामल दशलक्षण यंत्र करापितं, शिवं २ ज्ञानीराम ३ हरभगत ४ केशरीमन यंत्र जठमल
भूयात् । पुत्र ज्ञानीराम तरपुत्र महानंद इंगरसी सीवलाल तत १३ रत्नत्रय यंत्र--संवत् १६ मासानामासोतम मासे माता हरंचदी श्री वृहत् दशलक्षण यन्त्र' करापितं भद्रपदमासे युक्तपणे पुण्यतिथी ३५ गुरुवारे स्थापितं फतेहपुर मध्ये जती हरजीमन श्रीरस्तु सेखा- काष्ठासंघे माधुरगच्छ पुष्करगये श्री लोहाचार्याबत लक्षमणसिहजी राज्ये श्री कल्याण मस्तु भवतु: म्नाये भधारक जगतकीर्ती देवा तत्पश्रीलखितकीर्ती