________________
अनेकान्त
[ किरण १०
श्री कुन्दकुन्दोहि मुनि र्श्वभूव । पदेष्वेनकेषु गतेषु तस्माच्छ्री धर्मचन्द्रो गणिषु प्रसिद्धः ॥ ६ ॥ भवोद्भवपरिश्रम प्रशमकेलि कौतूहली । सुधारस समः सदा जयति यद्वचः प्रक्रमः स मे मुनिमतल्लिका"
fuse मल्लिकाजित्वर, प्रसृत्वर यशोमरो भवतु रत्नकीर्तिमुदे ॥ ७ ॥ प्रसद्वेद्यन्ति प्रशमनपटुः सौगतशिरः करोटी कुट्टा ककषितग्वरचावनिकरः । अहंकारः स्मेरः स्मरदमन दीक्षापरिकरः । प्रभाचन्द्रोजीयाजिनपतिमतांभोनिधिविधुः ॥ ८ ॥ श्रीपद्मनन्दिविद्वन् विख्याता त्रिभुवनेऽपि कीर्तिस्ते । हारति हीरति हसति हरोशंस मनुहरति ॥ १ ॥ एके तर्कवितर्क कर्कशधियः केचित्परं सादसा अन्ये लक्षण लक्षण। परम् 'धौरेय सारः परे । सर्वप्रन्थरहस्यधौतधिषणो विज्ञानवाचस्पतिः, क्षोणीमण्डल मण्डनं भवति ही श्रीपद्मन्दिगुरुः ॥ १० ॥ श्री मत्प्रभेन्दुपट्ट स्मिम्पद्मनन्दी यतीश्वरः । तत्पट्टाम्बुधि सेवीव शुभचन्द्रो विराजते ॥ ११ ॥ गंभीरध्वनि सुन्दरे समरे चारियल म्याकरे कारुण्यामृत देवते गुणग
३३६ ]
मुंगीन्द्र पट्ट लभ प्रतिष्ठा प्रतिभागरिष्ठः विशुद्ध सिद्धांतरहस्य रस्म रस्माकरो नंदतु पद्मनंदि ॥ ३॥ पद्मनंदि सुने पट्ट े शुभबन्द्रो यतीश्वरः । तकiदिक विद्यासु [पदं) धारोस्ति साम्प्रतं ॥४॥ पट्ट श्री यति पद्मनंदि विदुषश्च चारित्रचूडामणिः समस्याकैरव कुलं तुष्टि परां नीतिवान् । व.पी बन्ध वः प्रसादमहिमा श्रीमच्छुभे दुर्गुणो मिभ्ययातं विनाशनैक सुकरः सः च चिन्तामणिः ॥ ॥ श्रार्या घाई लोकसिरी, विनयसिरि तस्याः शिक्षणी वाई चारित्रसिरि । बाई चारित्रकी शिक्षण वाई श्रागमसिरि बाईश्वरि ... तस्था इयं निषेधिकाश्राचन्द्र तारकाक्षय॥ संवत् १४८३ वर्षे फाल्गुन सुदि ३ गुरौ । निषेधिका जैन आर्या वाई श्रागम श्री शुभमस्तु ।
तीसरा शिलालेख
ॐ यो नमः | स्वायंभुवं चिदानन्दं स्वभावे शाश्वतोदयम् । धामध्वस्ततमस्तोम ममेयं महिम स्तुमः ॥ १ ॥ श्रव्यांपेतमपि व्ययोदययुतं स्वात्म क्रम" लोक व्यापि परं यदेकमपि चानेकं च सूक्ष्मं महत् । श्री चन्दामृतपूर पूर्णमपि यच्छून्यं स्वसंवेदनम् । ज्ञानाद्गम्यमगम्यमप्यभिमत प्राप्त्यै स्तुवे ब्रह्मतात् ॥२॥ स्वमर्क सोमोवृत [भूत] लेस्मिन् घनान मूर्तिः किमु विश्वरूपः । खष्टा विशिष्टार्थ विमेद दक्षः स पार्श्वनाथस्तनुतां श्रियं वः ॥३॥ श्रीपाल नाथ क्रियतां श्रियं वो जगत्त्रयी नन्दितपादपद्मः । fruitsar बेन पदार्थ सार्थ: निजेन सज्ञान विल्लोचनेन ॥४॥ सद्वृत्ताः खलु यत्र लोकमहिता मुक्ता भवन्ति श्रियोः नानामपि भये सुकृजिनो यं सर्वेदोपासते । सद्धर्मामृतपूर पुष्टमनस्याद्वादचन्द्रोदयाः कांची सोनसनातनी विजयते श्री मूल संघ्रोदधिः ॥ ५ ॥ श्रीगौतमस्थादि गणीश वंशे
पंचकल्याणक जिनबिम्ब-प्रतिष्ठा उत्सव
'मोदी नगर उत्तर प्रदेश' में नव निर्मित श्री शांतिनाथ दिगम्बर जैन मन्दिरको प्रतिष्ठा और श्री मिनबिम्बप्रतिष्ठ मितो माघ शुक्ला पंचमी तारीख १६ जनवरीसे माघ शुक्ल पूर्णिमा तारीख २३ जनवरी तक होगी निश्चित हुई है। प्रतिष्ठाके लिए आने वाली प्रतिमाजी सांगोपांग शास्त्रोक्त एवं मध्य होनी आवश्यक है और समयानुसार पाषाण की १ फुटसे कम ऊँचाईकी प्रतिमाएँ तथा चांदी सोने की कोई प्रतिमाएँ नहीं भेजनी चाहिए ।'
विनीत-प्रेमचन्द जैन
श्रेणी मणि दुस्तरे । सतमुखसत्" मविला कुले सागरे; पट्ट े श्रीमुनि पद्मनंदि....प्रभेन्दुर्गणी । ॥१२॥ महाव्रतैः योऽत्र विभूषितोऽपि संसक्तचेताः समितौ गरिष्ठः । तथा हि की समलिंगकश्च श्रीहेमकीर्तिरभवयतीन्द्रः ॥ १३ ॥ शिष्योऽयं शुभचन्द्रस्य हेमकीर्तिर्महान्सुधीः येन वाक्यामृते नापि पोषिता भव्यपादपाः ॥ १४॥ For........Ful***
विशुद्धा श्री हेमकीर्तियतिनः सुसिद्धः श्रास्तां च तावज्जगती तलेऽस्मिन् यावत् स्थिरौ चन्द्रदिवाकरौ च ॥ १२ ॥
सं० १४६५ वर्षे फाल्गुन सुदि २ बुधौ
संशोधन
समन्तभद्र वचनामृत के १०८वें पथके अनुवादकी तीसरी पंक्ति (पृ० ३४३) में डैश ' ( - ) के अनन्तर और ' तथा ' शब्द के पूर्व निम्न शद्व छपनेसे छूट गये हैं अतः पाठक उन्हें अपनी-अपनी प्रतिमें यथास्थान बना लेने की कृपा करें:
धर्मामृत को कानोंसे पीवें- धर्मके विशेषज्ञोंसे धर्मको सुने
-प्रकाशक