________________
अनेकान्त
[ वर्ष ११
(उपजातिः) लक्ष्मीर्महस्तुल्यसती सती सती प्रवृद्धकालो विरतो रतोऽरतो । जरा-रुजापन्महता हताहता पार्श्व पणे रामगिरौ गिरौ गिरौ ॥१॥ अर्चेयमाद्यं सुमना मनामनान्य. सर्वदेशो भुवि नाऽविना विना । समस्तविज्ञानमयो मयोमयो पार्श्व पणे रामगिरौ गिरौ गिरौ ॥२॥ व्यनेष्ट जन्तोः शरणं रणं रणं क्षमादितो य. कमळं मठं मठम् ।। नरामरारामक्रम क्रमं क्रमं पार्श्व पणे रामगिरौ गिरौ गिरौ ॥३॥ अज्ञान-सत्कामलतालतालता यदीय-सद्भावनता नतानता. । निर्वाण-सौख्यं सुगता गतागताः पार्श्व पणे रामगिरौ गिरौ गिरौ॥४॥ विवादिमाशेषविधिविधिविधिर्बभूव सविहरी हरीहरी : । त्रिज्ञानसज्ञानहरोहरोहरः पार्श्व पणे रामगिरौ गिरौ गिरौ ॥५॥ यद्विश्वलोकैकगुरुं गुरुं गुरुं विराजता येन वरं वरं वरम् । तमालनीलाङ्गभरं भरं भरं पार्श्व पणे रामगिरौ गिरौ गिरौ ॥६॥ संरक्षिता दिग्भुवनं वनं वनं विराजिता येषु दिवैदिवैदिवः । पादद्वये नूतसुराऽसुराः सुराः पार्श्व पणे रामगिरौ गिरौ गिरौ ॥७॥ रराज नित्यं सकला कला कला ममारतृष्णोऽवृजिनो जिनो जिनो।। संहारपूज्यं वृषभा सभासभा पाश्व पणे रामगिरौ गिरौ गिरौ ॥८॥
(शार्दूलविक्रीडितम्) तर्के व्याकरणे च नाटकचये काव्याकुले कौशले, विख्यातो भुवि पद्मनन्दिमुनिपस्तत्त्वस्य कोषं निधिः । गम्भीरं यमकाष्टकं पठति यः संस्तूय सा (?) लभ्यते श्रीपद्मप्रभदेव-निर्मितमिदं स्तोत्रं जगन्मंगलम् ॥९॥
AA