SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ अनेकान्त रोपगौणविरोधिज्ञप्तिवशतमाभिश्च पड्वैस्तकैः (१) एतच्छ प्ठिसुवादिराजमुखतोधीतं सुमृएत्र (श्र)तं स्याद्वादांबुधिराजरश्मिचिरं लक्ष्म्यादिदासर्बुधैः ॥ ३॥ अथाष्टसहस्री स्तृयते अष्टसहस्री कुरुते दुष्टसहस्री सुनिर्मदा भुवने । कष्टसहस्रीनाश(नश्यति धृष्टसहस्रीपदप्रणताम् ।।३।। सर्पत्मौगतसप्पेस(द)प्पदमनी शून्यांधकाराकरग्यौगारण्यकृशागुरन्नकणभुकछात्राचले हादिनी। स्तान्मीमांसकमांसराक्षसवधरद्वैतकादंविनी वात्या श्रीजिनशासनाब्धि-विधुभा देवागमालंकृतिः ॥ ४॥ रे चाव्वोक वराककाक कटुका(क) किं रारटीत्युत्कटमेकं मानमपास्य मानयुगलं मन्यस्व तद्धितः। मांख्यामंख्यकुतकेशंग्वसहजं त्यक्त्वा समुत्तोपम-(?) स्त्वं रे शैव शिवायनं शिवगतो त्यक्तोद्यतस्तारिः (१) ॥५॥ आमामं निखिलप्रवादिविसरो जैनैरमाचकृता(१)द्वादं स्वेप्सितसिद्धयेनुमतिभिस्तन्नो न दुःखावह । यबौद्धोधम एप बुद्धिविधवामूहि हास्याय तन कुर्वाण: स्वमतस्थिति स्थितिपदभृष्टः प्रमीतो यथा ॥६॥ निजागमत्तवाग्मरोछ(च्छ)लदनल्पयुक्त्युत्कटान (१) प्रचंडहृदयोन्नतीन प्रकटितस्वस्वगोत्करान् । गजानिव कुवादिनो नयनखं प्रमादष्ट्रिणं पर: किमु विदारये ज झटिति जैनसिंह विना ॥७॥ एवं मंकेतसंस्थाप्रतिपदनिचयाः संति कर्णाटजाता(नां) इत्थं मंकेतसंस्था लघुभिरपि कृताः श्रीसमन्तादिभद्र: ईहकर्मकेतसंस्थास्त इह जिनपदे पुस्तके[पपन्न:(न्नाः) जेयाश्चान्येषु धीभित्रिजमतिबलतस्ते यथास्थानमाप्ताः ।।८।। कार्णाटकानां खलु गोर्जराणां न विद्यते कोपि विशेष एपां सामन्तभद् वरवृत्तिपुस्तं समं समेष्टां प्रथितप्रथिव्यां ॥ ६ ॥ अष्टसहस्रीपुस्तकं त्रिकालं त्रिशुद्धया लालचंद्रो लक्ष्मीदामशिप्ययुतौ (तो?) नंनमीतीति भद्रम् ॥ १०॥ अनुक्रमे श्लोक ८७०० सित्यासीसै मूल जीवारामजीजारखीवाले पंडितजी मंवत् १६४० त्या द्रम् १० अनुक्रमे श्लोक ८७०० सित्यासीसै मूल जीवारामजीजारखीवाले पंडितजी मं० १६४१ शुग माघे छटीलालश्री श्री केदः पं० जीवारामजी 'श्री श्री श्री श्री
SR No.538010
Book TitleAnekant 1949 Book 10 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1949
Total Pages508
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy