________________
ठाक नहीं बैठती आज उक्त दोनो प्रतियों के आधार पर इसे प्रायः शुद्ध रूप में प्रकाशित किया जाता है - सम्पादक ( शार्दूलविक्रीडितम )
वन्दे तानमरप्रवेकमुकटप्रोत्तारुणप्रस्फुरधाम- स्तोम विमिश्रितापदनखाभीषूत्करा रेजिरे । येषां तीर्थंकरेशिनां सुरसरिद्वारिप्रवाहो यथा, दिव्यदेवनितंबिनीस्तन गलत्काश्मीरपूरान्वितः ||१|| वृषभं त्रिभुवनपति शत-बन्धं मन्दरगिरिमिव धीरमनिन्द्यम् । वन्दे मनमिज-गज-मृगराजं राजित-तनुमजितं जिनराजम् || || संभव दुज्वल गुणमहिमानं संभवजिनप्रतिमप्रतिमानम् । अभिनन्दनमानिन्दित लोकविद्याऽऽलोकित-लोकाऽलोकम ॥ सुमतिं प्रशमित कुन समूह निर्दोलिताखिलक मे समृहम् । बन्दे त पद्मप्रभदेवं देवाऽसुर-नर-कृत-पदसेवम् ॥४॥ सेवक मुनिजनसुरुतरुपार्शवं प्रणमामि प्रथितं च सुपार्श्वम ॥ त्रिभुवनजननयनोत्पलचन्द्र चन्द्रप्रभमवर्जित तन्द्रम ||४|| सुविधि विधु-धवलोज्वलकोति, त्रिभुवनपतिनुतकीर्तित मृतिम । भूतलपति नुतशीतल नार्थ, ध्यान- महाइनल हुतर तिनाथम ॥५॥ स्पष्टानन्तचतुष्टय-निलयं, श्रेयोजिनपतिमपगतविलयम | श्रीवसुज्यतं नुतपादं भव्यजन-प्रिय-दिव्य निनादम् ॥६॥ कोमलकमलदलायतनेत्रं विमलं केवलशम्य सुक्षेत्रम | निर्जित-कन्तुमनन्तजिनेशं वन्द्र मुक्तिव धूपरमेशम ||७|| धम्मं निर्मलशमापन्न' धर्म्म-परायण जनताशरणम् । शान्ति शांतिकरं जनतायाः भक्तिभर-कम-कमलनतायाः ॥ कन्धु' गुणमणिरत्नकरण्डं संमाराम्बुद्धि-तरण- तरण्डम् | श्रमरीतंत्र - चकोरी-चन्द्र अरपरमं पद-विनुत-महेन्द्रम ॥ ॥ उद्धत - मोह-महामटमल्लं मल्लिफुल्लशरं प्रतिमल्लम । सुत्रतमपगत- दोषनिकायं चरणाम्बुजन्तदेव निकायम ॥१०॥ नौमि नर्म गुणरत्नममुद्र योगि-निरूपित-योगसमुद्रम | नील- श्यामल-कोमल - गात्र' नेमिस्वामिनमेनोहात्रम ||११|| फणि-फण मण्डप-मण्डित-देहं पार्शवं निजहिनगत संदेहम | वीरमपार पवित्र चरित्र कर्म महीरुह मूललवित्रम् ||११|| संसाराऽप्रतिमप्रतिबाधं परिनिःक्रमणं केवलबोधंम् । वन्दे मन्दर मस्तक पीठं कृतजन्माभिषवनुतपीठे ॥१२॥ [ घत्ता ]
अननु-गुण-निबद्धामहेतां माघनन्दी (न्दि ) त्रति-रचित- सुवर्णाऽनेकपुष्प-व्रजानाम् । म भवति नुतिमालां यो विधत्ते स्वकण्ठे, प्रियपतिरमर श्री मोक्षलक्ष्मी वधूनाम् ॥