SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ किरण १ कवि पद्मसुन्दर और दि. श्रावक रायमल्ल तदीयपुत्रौ नयशीलशालिनी, सुधार्मिको ख्यात गुणा बभूवनः । जिनेंद्रगुर्वागमभकिबन्धुरो, क्रमेण नानु सहण समायौ ॥६६॥ तयोस्तु नान्वाग्व्य इति स्फुटोजसा, दिगंतविश्रान्तयशाः स्फुरद्गुणः । वदान्यमान्यो जिनपादपंकजद्वयार्चनकप्रघणो बभूव मः ॥६७।। तदंजोऽन्नून्नृपसंसदिस्तुतः, शशांक कुन्दद्य तिकीर्तिभासुरः । प्रसिद्धनामा जिनभक्रिनिर्भरी, बभार पात्र प्वतिदानशौंडताम् ॥६॥ विशुद्धसिद्धान्तसुधारसायने, सुनव्यकाव्ये रसिको महानभृत । जिगेशगर्वागमपूज्यपूजकः, म रायमल्लो विनयेन ये पटु ॥६६॥ अकारयद्यः सबलाहतां स्फुरचरिदृन्धं नवकाव्यमादितः। इदं च सालंकृतिक्रिसूचितं, स पार्श्वनाथाह्वयकाव्यमादिराः ॥७॥ यदजितं वित्तमिहासपात्रमायदीयश्चित्त किल धर्मतवमान । वची यदीयं स्फुटमास सत्यसन. स रायमल्लो भुवि नन्दाचिरम् ॥७॥ महोदरम्म्य वांमवभावनसान. कनीयान विनयेन बन्धुरः । अनन्यसमान्यगुणः स्फुरतरः प्रकृष्टसौहार्द निधिः मनां मत ॥७२॥ तथाामीचन्द्रसुतेन साधुना स रायमल्लो जयत्तायरिस्कृत। तुजोदयाख्येन च सालिवाहना गजेन सानन्तसुतेन मन्ततम् ॥७३॥ अन्द विक्रमराज्यतः शर" कला' भृनर्क भू' समिने, मार्गे मास्यसित चतुर्दशदिन ससौम्य धारादित । काव्यं कारितवानतीव सरम श्री पार्श्वनाथाह्वयम् , सोऽयं नन्दनु नन्दनः परिवृतः श्रीरायमल्लः सदा ।।७४॥ इनि श्रीमत्परमेष्टिपदारविन्द मकरन्दसुन्दररसास्वादमन्तपिन भव्यभव्ये पं. श्रीपद्ममेक विनय पं. श्रीपन. मुन्दर विरचिने माधुनान्वान्मज साधु श्रीरायमल्ल समभ्यथित श्रीपार्थनाथ महाकाव्ये श्रीपार्ष निर्वाणमङ्गलं नाम सप्तमम्पर्ग. ॥७॥ नियर्छणय. मकलकर्मफलपट्स मानन्दमुन्टरमुदारमनन्तसौप्यम् । निर्वाणमाप भगवान सच पार्श्वनाथः श्रीगयमल्लभविकस्य शिवाय भूयात ॥७६॥ प्रा घाटः ।। लेखक प्रशस्ति मंवत १६१७ वर्षे चैत बदी १० मी अकबरराज्य प्रवर्त्तमान श्रीकाष्ठामङ्घ माथुरान्वये पुष्करगणे उभयभाषाप्रवीणतपनिधिः भट्टारक श्रीउद्धरमनदवा., तत्पदं मिद्धान्तजलसमुद्रविवेककलाकमलिनीविकामनैकदिनमणिः भट्टारक श्रीदेवमनदेवाः, कविविद्याप्रधान भट्टारक श्रीविमलसनदेवाः, तत्प? भट्टारक श्रीधर्मसंनदवाः, तत्पट्ट भट्टारक श्रीभावमनदेवाः,तत्पट्टे भट्टारक श्रीसहस्त्रकीतिदेवाः, तत्पट्ट भट्टारक श्री. गणकीत्तिदेवाः, तत्प? भट्टारक श्रीयश:कातिंदवाः, तत्पर्ट दयाद्रिचूडामणि भट्टारक श्रीमलयकीर्तिदेवा , तत्पदं वादीभकुभस्थलविदारनैक कसरी भव्याम्बुज विकासेनैकमार्तण्डद्र र्गमपञ्चमहाव्रतधारणकप्रचण्डः चारु चारित्रोद्वहन धुराधीरः तपसा निर्जितैकवीरः भट्टारकः श्रीगुणभद्मृरिदेवाः, तत्पर्ट भट्टारक श्री
SR No.538010
Book TitleAnekant 1949 Book 10 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1949
Total Pages508
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy