________________
परमात्मराज रस्तोत्र
(श्रीपद्मनन्दिमुनि विरचित) यस्य प्रमाद-वशतो वृपभादयोऽपि प्रापुर्जिनाः परम-मोक्षपुराऽधिपत्यम् । श्राधन्तमुक्त-महिमानमनन्त-शक्ति भक्तथा नमामि तमह परमात्मराजम ॥१॥ त्वा चिदुघनं ममयमारमखण्डमूर्ति ज्योनिःस्वरूपममल पर-भाव-मुक्तम् । स्तोतु न सूक्ष्म-मतयोयनयोऽपि शक्ताः कोऽह चिदात्मक पुनउिमैक-पात्रम् ॥२॥ प्रोक्त कश्चिदिह तत्त्वविदांवरेण चिद्रप तत्र भवतोभवत: स्वरूपम् । नो बुद्धयते बुधजनोऽप्यथवा प्रबुद्धं तन्मोक्षमक्षय-सुग्वं दृतमातनोति ॥३॥ यो ज्ञानवानव-परयोः कुरुते विभेदं ज्ञानेन नीर-पयसोरिव राजहसः । सोऽपि प्रमोद-भर-निर्भरमप्रमेय-शक्ति कथञ्चिदिह विन्दति चेतनत्वम् ॥४॥ तादात्म्य-वृत्तिमिह कर्म-मलेन साकं यः स्वात्मनो वितनुते तनुधीः प्रमादान । स त्वा चिदात्मक कथं प्रथिनप्रकाश विश्वाऽतिशायि-महिमानमवैति योगी ॥ ५ ॥ चित्राऽऽत्म-शक्ति-ममुदाय-मयं चिदात्मन् ये त्वां श्रयन्ति मनुजा व्यपनीन-मोहा: । ते मोक्षमक्षय-मुग्वं त्वरित लभन्ते मुढास्तु ममृति-पथे परितो भ्रमन्ति ॥६॥ चित्पिण्ड-चण्डिम-तिरस्कृत-कर्मजाले ज्योतिर्मय त्वयि समुल्लमति प्रकामम । निक्षेपधी: क नय-पक्ष-विधिः क शास्त्रं कुत्राऽऽगमः क च विकल्प-मति: क मोह ।।७।। स्याद्वाद-दीपित-लमन्ममि त्वयीशे प्रामोदय विलयमेति भव-प्रमृतिः । चश्चत्प्रताप-निकरऽभ्युदय दिनेशे याते हि वल्गति कियत्तमसः ममूह ।।८।। कुवन्तु तानि विविधानि नाम शील चिन्वन्तु शास्त्र-जलधि च तरन्त्वगाधम् । चिद्रूप ते हृदय-वागतिवर्ति-धाम्नो ध्यान विना न मुनयोऽक्षय-मौख्य-भाजः ॥॥ सिद्धान्त • लक्षण - मदध्ययनेन चित्तमात्मीयमत्र नियन परिरञ्जयन्ति । ये ते बुधाः प्रतिगृह बहवश्चिदात्मन ये त्वत्स्वरूप-निरता विरलाम्त एव ॥१०॥ दृग्गोचरत्वमुपयामि न वा ममत्व धत्से न मम्तवनतोऽपि न तुष्टिमंसि । कुर्वे किमत्र तदपि त्वममि प्रियो मे यम्माद्भवाऽऽमय-हनिर्मवदाश्रितेयम ।११।। श्रानन्द-मेदुरीमद भवतः स्वरूप नृणा गन' म्प्रति चक्षणमप्यमाहात । दुखानि दुद्धर-भव-भ्रमणोद्भवानि नश्यन्ति चौदह कि कुछ कंचिदात्मन ॥१२॥ ज्ञानं त्वमेव वरवृत्तमपि त्वमेव त्व दर्शन त्वमपि शुद्धनयमत्वमांशः । पुण्यः पुगणपुरूप: परमस्वमेव त्किञ्चनत्वमपि कि, बट - जल्पितेन ॥१७॥ सचिमत्कृति-चिनाय जगन्नताय शुद्धस्फुरत्ममग्मैर-सुधारणवाय । द.कर्म-बन्धन-भिदेऽप्रतिम - प्रभाय चिद्रप तत्र भवते भवत नमाऽस्तु ॥१४|| अच्छाच्छलत्परमचित्ति-चितं कलङ्क-मुक्त विविक्त-मदम परमात्मराजम् । यो ध्यायत प्रतिदिन लभते यतीन्द्रो मुक्ति म भव्य-जन-मानम-पद्मनन्दी ॥१५।।
इनि परमात्मराज-स्तुतिः (स्तात्रम् ) . * यह स्तोत्र कैगना जि० मुजफ्फरनगरकी उसी पट पत्रात्मक ग्रन्थ प्रतिपर से उपलब्ध हुआ है जिसपरसे पिछली किरणों I में प्रकाशित 'स्वरूपभावना' र 'रावण-पार्श्वनाथ स्तोत्र' उपलब्ध हुए थे।
सम्पादक