SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ ३७८ अनेकान्त [ वर्ष ८ आर्य-म्लेच्छप्रभेदेन द्विविधाः कर्मभूमिजाः । वर्णितेति गतिर्नृणां देवानामपि सम्प्रति । भरतादिभिदा पञ्चदश स्युः कर्मभूमयः ||३२|| कियाप म्मरानन्दोजीविनी वर्णयिष्यते ॥५९।। शतानि पञ्च चापानां कर्मभूमिनिवासिनाम् । यहाँ हमने बीचमें छोड़ छोड़कर जो श्लोक लिखे पञ्चविंशतियुक्तानि मानमुत्कृष्टवृत्तितः ॥३३।। हैं सो विस्तार के भयसे दिये हैं, इसका यह मतलब पूर्वकोटिप्रमाणं च तेपामायुः प्रकीर्तितम् ।। है नहीं है कि इन्हीं श्लोकोंमें साम्य है, अपितु पूरे वृद्धिहासौ विदेहे न भरतैरावतेष्विव ॥३४।। अध्यायमें ऐसी ही समानता है। उदाहरणके लिये कुछ श्लोक और देते हैं। सुषमोपपदा प्रोक्ता सुपमा सुषमा ततः ।। दुषमा सुषमाद्यान्या सुषमान्ता च दुःपमा ॥३७॥ चन्द्रप्रभ-सेपश्चमी दुषमा ज्ञेया षष्ठी चात्यन्तदुःपमा । इति गत्यादिभेदेन कृता जीवनिरूपणा । प्रत्यकर्माित पडभेदास्तयोरुक्ता द्वयोरपि ॥३८॥ कुर्व सम्प्रत्यजीवस्य किञ्चिद्रपनिरूपणाम ॥६६|| धर्माधर्मावथाकाशं काल: पुद्गल इत्यपि । आर्या पट्कर्मभेदेन पोढा भेदमुपागताः । अजीवः पञ्चधा ज्ञेयो जिनागमविशारदैः ॥६७। ते गुणस्थानभेदेन स्युश्चतुर्दशधा पुनः ।।३।। एतान्येव सजीवानि षट् द्रव्याणि प्रचक्षते । कालहीनानि पश्चास्तिकायास्तान्येव कीर्तिताः ॥६८।। इति मानुषभेदेन कृता जीवनिरूपणा । साम्प्रतं देवभेदेन कुर्वे किश्चित्प्रपञ्चनम् ॥४७॥ क्रियां दिनकरादिनामुदयास्तमयादिकाम । धर्मशर्माभ्युदय प्रविहायापरः कालो नास्तीत्येके प्रचक्षते ।।७।। इति तिर्यग्गते दो यथागममुदीरितः । केवलिश्रुतधर्माणां देवस्य च गणम्य च । मानवानां गतेः कोऽपि प्रकार: कथ्यतेऽधुना ॥४॥ अवर्णवदनं दृष्टिमोहनीयस्य कीर्तितम ॥७॥ द्विप्रकारा नराः भोग-कर्मभूभेदतः स्मृताः । यः कपायोदयात्तीव्रः परिणामः प्रजायते । देवकुर्वादयस्त्रिंशत्प्रसिद्धा भोगभूमयः ||४४|| चारित्रमोहनीयस्य कर्मणः सोऽनुवर्णितः ।।८।। जघन्यमध्यमोत्कृष्टभेदात्तास्त्रिविधाः कृमात् । * * * द्विचतुःषड्धनुर्दण्डसहस्रोत्तुङ्गमानवाः ॥४॥ एवमेप चतुर्भेदभिन्नो बन्धो निरूपितः । तास्वेकद्वित्रिपल्यायु विनो भुलते नराः ।। संवरस्याधुना रूपं किश्चिदुद्योतयिष्यते ॥१०॥ दशानां कल्पवृक्षाणां पात्रदानार्जितं फलम ॥४६॥ आम्रवस्य निरोधो यः मंवरः स निगदाते । कर्म संवियते येनत्येवं व्युत्पत्तिसंश्रयात ॥१८६।। सुखमासुखमा प्रोक्ता सुखमा च तो बधः । इति मंवरतत्त्वस्य रूपं मंक्षिप्य कीर्तितम् । मुखमादुखमान्यापि दुखमासुखमा क्रमात ।।५।। इदानी क्रियते किञ्चिन्निर्जराया निरूपणम् ॥१०८।। पश्चमी दुखमा पष्ठी दुखमादुखमा मता । प्रत्येकमिति भिद्यन्ते ते पोढा कालभेदतः ।।२।। धर्मशर्माभ्युदयसे इति व्यावणितो जीवश्चतुर्गत्यादिभेदतः । षोढा षटकर्मभेदेन ते गुणस्थानभेदतः । सम्प्रत्यजीवतत्त्वम्य किश्चिद्रपं निरूप्यते ।।८।। स्युश्चतुर्दशधात्रार्या म्लेच्छाः पश्च प्रकीर्तिताः ॥५६॥ धर्माधर्मों नभः कालः पुद्गलश्चेति पञ्चधा ।। अजीवः कथ्यते सम्यग्जिनैस्तत्त्वार्थदर्शिभिः ।।८।।
SR No.538008
Book TitleAnekant 1946 Book 08 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1946
Total Pages513
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size68 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy