________________
३७८
अनेकान्त
[ वर्ष ८
आर्य-म्लेच्छप्रभेदेन द्विविधाः कर्मभूमिजाः । वर्णितेति गतिर्नृणां देवानामपि सम्प्रति । भरतादिभिदा पञ्चदश स्युः कर्मभूमयः ||३२|| कियाप म्मरानन्दोजीविनी वर्णयिष्यते ॥५९।। शतानि पञ्च चापानां कर्मभूमिनिवासिनाम् ।
यहाँ हमने बीचमें छोड़ छोड़कर जो श्लोक लिखे पञ्चविंशतियुक्तानि मानमुत्कृष्टवृत्तितः ॥३३।।
हैं सो विस्तार के भयसे दिये हैं, इसका यह मतलब पूर्वकोटिप्रमाणं च तेपामायुः प्रकीर्तितम् ।।
है नहीं है कि इन्हीं श्लोकोंमें साम्य है, अपितु पूरे वृद्धिहासौ विदेहे न भरतैरावतेष्विव ॥३४।।
अध्यायमें ऐसी ही समानता है। उदाहरणके लिये
कुछ श्लोक और देते हैं। सुषमोपपदा प्रोक्ता सुपमा सुषमा ततः ।। दुषमा सुषमाद्यान्या सुषमान्ता च दुःपमा ॥३७॥
चन्द्रप्रभ-सेपश्चमी दुषमा ज्ञेया षष्ठी चात्यन्तदुःपमा ।
इति गत्यादिभेदेन कृता जीवनिरूपणा । प्रत्यकर्माित पडभेदास्तयोरुक्ता द्वयोरपि ॥३८॥
कुर्व सम्प्रत्यजीवस्य किञ्चिद्रपनिरूपणाम ॥६६||
धर्माधर्मावथाकाशं काल: पुद्गल इत्यपि । आर्या पट्कर्मभेदेन पोढा भेदमुपागताः ।
अजीवः पञ्चधा ज्ञेयो जिनागमविशारदैः ॥६७। ते गुणस्थानभेदेन स्युश्चतुर्दशधा पुनः ।।३।।
एतान्येव सजीवानि षट् द्रव्याणि प्रचक्षते ।
कालहीनानि पश्चास्तिकायास्तान्येव कीर्तिताः ॥६८।। इति मानुषभेदेन कृता जीवनिरूपणा । साम्प्रतं देवभेदेन कुर्वे किश्चित्प्रपञ्चनम् ॥४७॥
क्रियां दिनकरादिनामुदयास्तमयादिकाम । धर्मशर्माभ्युदय
प्रविहायापरः कालो नास्तीत्येके प्रचक्षते ।।७।। इति तिर्यग्गते दो यथागममुदीरितः । केवलिश्रुतधर्माणां देवस्य च गणम्य च । मानवानां गतेः कोऽपि प्रकार: कथ्यतेऽधुना ॥४॥ अवर्णवदनं दृष्टिमोहनीयस्य कीर्तितम ॥७॥ द्विप्रकारा नराः भोग-कर्मभूभेदतः स्मृताः । यः कपायोदयात्तीव्रः परिणामः प्रजायते । देवकुर्वादयस्त्रिंशत्प्रसिद्धा भोगभूमयः ||४४|| चारित्रमोहनीयस्य कर्मणः सोऽनुवर्णितः ।।८।। जघन्यमध्यमोत्कृष्टभेदात्तास्त्रिविधाः कृमात् ।
* *
* द्विचतुःषड्धनुर्दण्डसहस्रोत्तुङ्गमानवाः ॥४॥ एवमेप चतुर्भेदभिन्नो बन्धो निरूपितः । तास्वेकद्वित्रिपल्यायु विनो भुलते नराः ।। संवरस्याधुना रूपं किश्चिदुद्योतयिष्यते ॥१०॥ दशानां कल्पवृक्षाणां पात्रदानार्जितं फलम ॥४६॥ आम्रवस्य निरोधो यः मंवरः स निगदाते ।
कर्म संवियते येनत्येवं व्युत्पत्तिसंश्रयात ॥१८६।। सुखमासुखमा प्रोक्ता सुखमा च तो बधः ।
इति मंवरतत्त्वस्य रूपं मंक्षिप्य कीर्तितम् । मुखमादुखमान्यापि दुखमासुखमा क्रमात ।।५।। इदानी क्रियते किञ्चिन्निर्जराया निरूपणम् ॥१०८।। पश्चमी दुखमा पष्ठी दुखमादुखमा मता । प्रत्येकमिति भिद्यन्ते ते पोढा कालभेदतः ।।२।।
धर्मशर्माभ्युदयसे
इति व्यावणितो जीवश्चतुर्गत्यादिभेदतः । षोढा षटकर्मभेदेन ते गुणस्थानभेदतः । सम्प्रत्यजीवतत्त्वम्य किश्चिद्रपं निरूप्यते ।।८।। स्युश्चतुर्दशधात्रार्या म्लेच्छाः पश्च प्रकीर्तिताः ॥५६॥ धर्माधर्मों नभः कालः पुद्गलश्चेति पञ्चधा ।।
अजीवः कथ्यते सम्यग्जिनैस्तत्त्वार्थदर्शिभिः ।।८।।