________________
किरण ५]
पं० पद्मसुन्दरके दो ग्रन्थ
और इसकी लगभग एक सी है।
पुष्करिण्यः पुष्करोघैः माहसः परिशीलिताः ॥६॥ म श्रीमानाभिमुनुविलसदविकलब्रह्मविद्याविभूति- यत्र मौधाः मुधाशुभ्राश्चंद्रिका धौतभूतलाः। प्रश्लेषानंदमांदवमधुरसुधासिंधुमग्नानुभूतिः । जनताजनितानंदाः संति मतापहारिणः ॥७॥ यस्यांतग्विारेंधनदहनशिखाधूमभूमभ्रमाभा
नंद्यावदियो यत्र नागराणां बमुहाः। भाजते मूलिनीलच्छवि टलजटाः पातुवः श्रीजिनेन्द्रः। स्फुटस्फुटिकपाषागा_टतामविग्रहाः ॥ ज्याग्रोनकवंशजा शुचिमतिस्तत्वार्थविद्यापटु
यत्सौधशिखरम्थानां मुग्धानां मुखमंडलैः । यम्याभिज्ञमतल्लिकाभिरनिशं गोष्टीस्फुटं रोचते। लक्ष्यते पौरवृन्देन शतचंद्रायितं नमः ॥ मान्यो राजमभासु मन्जनमभाशृङ्गारहारो भुवि । सुश्रावकाणां यत्र श्रीयिता जिनसदनम् । श्रीजैनेन्दपदगयाच्चनरतः श्रीगयमल्लो भवत् ।। प्रात्तुंगशिखरव्याजादुच्चैः पदमिवादिशन् ॥१० तेनाभ्यर्थनयार्थितः सविनयं तेजः पुरस्थः सदा] तत्राग्रोतकवंशे गोदलगोत्रे बभूव नरसिहः । |मान्यः मंसदि पद्मसुन्दरकविः पटनर्कमक्रांतधीः । सिंहः मत्पुरुषाणां पौरुपवृत्या विभाति स्म ॥११ श्रीनाभेजिनादिवीरचरमश्रीनीर्थकृत्संकथा नत्पत्नीमदनाही शीलवती धर्मकर्ममु नितांत । गर्भ चारुविधीयतां मृदमहाकाव्यं ममं प्रीतये ॥ कुशलाय रत्नगर्भा सुतरत्नद्वयमसौ सपुवे ।। १२ यः पूर्व अनपंचमीफलकथा गर्भ भविष्याह्वयं नानू च महापालम्तत्तनयो विनयनयकलाकुशली। काव्यं कारितवान [याज] पदयोनत्वा पुनः सत्कवि । श्रास्तां निरम्तकलुपी जिनधर्मपरायणी नित्यं ॥ १३ नाभेयादि समस्ततोथपमहाकल्याणवृत्तांकित नानूमाधोश्च सुधासुधांशुशुद्धांशुविशदगुणकीतः । मत्काव्यं क्रियतां सतां श्रतिमनः प्रह्लादनश्रेयने । १ऊढरही पत्न्यागी निजशीलपवित्रितचरित्रा ॥ १४ चतुर्विशतितीर्थेशकल्याण चरितामृतं ।
रोहणभूग्वि रत्नं नररत्नं रायमल्लतनयं सा।। प्रारभ्यते महाकाव्य महापुरुपमंश्रितं ॥१०॥
प्रासूत रत्लगां जननी जननयनकुमुदु ॥ १५ महाकवीनामालंव्य मतमागमसम्मतं ।
यस्तु जिनचरणपूजापुरंदरः सुंदरः सदा सुगुणः। संपर्माचभव्यांगिप्रीतये तदभिदध्महे ।। ११ ।।
दाता ज्ञाता निपुणो जिनधर्मधुरंधरः सततं ।। १५ आनंदोदयपर्वतकतरगगरानन्दमेगेगुरोः
एकोनपंचवर्गमितजिनानां चरित्रसंहब्धं । शिष्यः पंडितमीलिमंडनमणिः श्रीपद्ममेरुगुरुः। यो गयमल्लपूर्वाभ्यदयं काव्यं च कारितवान ॥ १६ नच्छिष्योत्तमपद्ममुन्दरकविः श्रीगयगलोदयं
'यस्य धनं धनबीजं सुदेवगर्वागमयादिसत्क्षेत्र - काव्यं नव्यमिदं चकार मकलाईवृत्तभव्यांकिन।।१०० .
०० उ श्रद्धाभोभिः सिक्तं स्वगादिफलदायि ।। १७ जनपदेपु महान्कुरजंगलः सुकृतिभिः कृतिभिः कृतमंगलः उदगणपनिशाकरमंडलाकिम विभाति विभाकरदिलः १ भविष्यदत्तचारतकी प्रशग्निम इस पंक्ति के बदले नीचे यत्रासिधागमतीर्थ सुम्नानं कुरुपांडवैः ।
लिवी पक्ति है --- वसुंधगवधृवाह कृते कृनपरिश्रमैः॥२॥
"विख्यातस्तनयों मृन्नृपमामो गयमल्ल इति ।" यत्र गंगामरित्पुरधाग हागयतं भृशं ।
अोर गेहणभूग्नि' श्रादि श्लोक नही है । विलमभूमिभामिन्या:शंखकुंदेन्दुमुंदग ।।३।। १-२-भविष्यदनम इन दो पयोंके स्थानमनीच लिग दर तत्र मुत्रामपुरवद्धस्ति नागपुरं परं ।
पद्य हैनमधाग्यानगरं रम्यं चरस्थावरसंज्ञकं ॥४॥ येन श्रुतपंचम्याः फलमंदर्भण गर्भिन रम्यं । यच नानाद्रमागमपरिमंडितमंडलं ।
मुभविष्यदनग्निं काग्निमात्मश्रवणहेतोः ॥ २१ विभ्राजते न वसुधावनिताकर्णकुंडलं ।।५।। यच्चरितस्य श्रवणाद्भाविकाना जायते फलभुदारं । पत्र रूपाः स्फुग्दरूप वी-ह परिमंडलः।
नंदनिकारणमिह प्रेत्य वर्गापवर्गक॥ २२