________________
-:.- मङ्गलाशासनम् --.:.--
यो जैनसिद्धान्तरहस्यवेदी भेदी महामोहमतङ्गजानाम् । हताभिमानो ललिताभिधानो महावदानोऽस्ति महावधानः॥
यस्याभिरामस्य हतश्रमस्थ महाशमास्याय॑ वचःक्रमस्य । ब्रजन्ति मार्ग महनीयभागं
सदा विराग विविधा बुधेशाः।।
यं जनविद्याविदिताभिरामं कामं विरामं प्रतिभाभिरामम। नमन्ति नित्यं विनुवन्ति नित्यं भजन्तिनित्यं विबुधाविबोधाः।
यस्मिन कृतास्था विहताखिलास्था महाशमस्था विविधा गृहस्थाः । गुरुं न जानन्ति गुरुं कदाचित सुरेन्द्रवन्द्याछि, युगं युगं तम् ।।
येनेतिहासज्ञ धुरंधरेण विदांवरेणातिमनोहरेण। हता कुविद्या निखिला, नवद्या प्रद्योतिता किश्च जिनेन्द्रविद्या ।।
Madri GGopra
मदमा मृगेन्द्रोऽविद्याध्यान्तकदिनकरो विमलः। जीयाज्जुगलकिशोरःमदा जगत्यां महामनासोऽयम
यस्मै महान्तः स्पृहयन्ति सन्तः प्रशस्तविद्याधनधामवन्तः। प्रशस्तवादाय शिवप्रदाय हतापवादाय मनोऽवधाय ॥
अहिंसायां प्रीतिर्भवतु भवतामुन्नतिकरी
भवेत्सत्यं वित्तं भवतु सुखदा सौम्य ! सुमतिः। गुरणप्रीति तिर्बुधजनमता रीतिरिह ते
बुधामोदं नित्यं वितरतुतरां सूरिसुमणे!
अनेकान्तः सदैकान्त-धान्त विध्वंसनोद्यतः। जीयानित्यं भवत्पाणि-पच्छायसमाश्रितः।।
यस्मास्सदादाय महोपदेशलेशं विशेष विलिखन्ति लेखान्। कृतावधाना विवुधप्रधाना यशोधनाः प्राप्तमहोनिधानाः॥
पन्नालालो महावालो भवविद्यानुरागवान् । भाशास्ते मजलं विद्वन् ! भवतः सागरस्थितः।।
(लेखक:-श्रीपन्नालालो जैनः साहित्याचार्यः)