________________
अनेकान्त
| वर्ष५
अण्डाउय-पोयाउय-जगच्या गभगा इमे भणिया। मारनं हेमवयं पुग्ण हग्विाम नह महाधिदेहं च । सुरनारय उबवाया इमे य संमृच्छिया जीया ||| रम्मय हेरगणवयं उत्तरी हवइ एरवयं ।। १०६।। -यमच गय०१०२
-उमञ्चग्य, :००२ श्रीदारिकवैक्रियिकाहायजमकार्मणा न शरीगग ३६ तद्विभाजिनः पूर्वापरयता हिमवन्हाहिमवनि
परंपरं सुक्ष्मम ॥३७॥ तत्वार्थसूत्र, अ०२ पधनीलविशिखरिणो वपंधरपर्वताः ॥ ओरालियं विवाहार जम कम्मदयं ।
-तत्वा०, अ०३ सुहम परंपराए, गुणहि संपज्जइ मरीरं ।। ३६८।। हिगवो य महाहिमवो निमटोनीलो यमपि मिरीय।
--पउमचरिय, उ०१.२ गह विहत्ताहं मतं हवंति वामाइ ॥ १० ॥ ग्लशकंगवालुकाकधूमतमोमहानमःप्रभा भूमयो
--उमचरिय, २०१०० घनाम्बुवानाकाशप्रतिष्ठा समाधोधः॥५॥
गंगासिन्धुगहिदोहितान्याहरिद्धरिकांतासंतातत्त्वा०, अ०३
मातोदानारीनरकान्तासुवर्गरूप्यकुलार कारक दामरिग्यणप्पभाय-सकर-बालुय-पंकप्पभा य धूमपभा ।
नम्तन्मध्यगाः ॥ २०॥ -तत्वा०, अ०३ पत्तो तमा तमतमा ममिया हवइ अह योग ॥६६||
गगग य पढम मरिया मिन्धू पुरण रोहिया गयचा ! ताम त्रिशल्पञ्चविंशतिपञ्चदश पउमरिय, उ० १०२
तह चव गहियमा हीनदा चेव हरिकंना ॥१०॥ दशत्रिपञ्चानेकनरकशतसहस्राणि चव यथाक्रमम
मीया विय मीओया नारी य तहेव होइ नरकता। ॥२॥ -तत्वा०, अ०३ तीसाय पन्नवीसा पणरम दम्चेब होति नरकाऊ ।
रूपय सुवगणकृन्ना रत्ता रत्तावई भगिया ।। १०॥ तिएणक्कं पंचूर्ण चित्र अणत्तग नग्या ।। ३७ ।।
-पउमचाग्यि ,३० १०२ भरतगवतयोहिदामी पटसमयान्यामुमगिगावा-पउमचरिय,३०२ तेवेकत्रिशप्तदशमप्तदशहाविशतित्रयस्त्रिशत्मागरम
पिंणीयम ॥२७॥ मत्वानां पथितिः॥६॥ --तत्वा०, अ०३
ताभ्यामप्गभूमयोऽवस्थिताः। -सन्वार्थमन्त्र, ०३ एकंच निरिण मत्त य दम सत्तरमहंव बावी। भरहरवा सुतहा हागी वुदी मोमु य होड नम१ तेत्तीस उहिनामा आऊ रयणप्पभादाम ॥२३॥
--पत्मचरिय२०३
भग्नैरावतविदेहाः कर्मभूमयोऽन्यत्र देवकुरुत्तरकुरुभ्यः, -पध्मचरिय,.१००। जम्बूद्वीपलवणोदादयः शुभनामानो द्वीपसमुद्राः ॥७॥
तत्वा० अ०, ३ सू० ३७ द्विििवष्कम्भाः पूर्वपूर्वपरिक्षेपिणो बलयाकृतयः ।।८।।
पंचसु पंचसु पंचमु भरहेरवामु तह विदेहेम् ।
भगिया उ कम्मभूमी तीमं पुरण योगभमीश्रो ।।११।।
तत्वा०, अ०३ जम्बूहावाईया दीवा लवणाइया य सलिलनिही।
हेमवयं हरिवास उत्तरकुरु नह य देवकुरु । एगन्तरिया ते पुण दुगणा दुगुणा असंवजा १० रम्मय हरगवयं प्याभो भोगभूमीओ ।। ११२॥ --पउमरिय, ३०१००
-पउमचग्यि, २०१०२ नन्मध्ये मेमनाभित्तो योजनशतमहनविकम्मो भवनवामिनोऽसुग्नागविद्युत्सुपर्णाग्निवातम्ननिनोदधि जम्बूद्वीपः ॥६॥
-तत्वा०, अ०३ द्वीपदिक्कुमाराः॥ -तत्वा०, अ०४ मू०१० तम्स वि हवइ मज्झ नाहगिरी मन्दरो सयमहाग। अमग नागसवण्णा दीवममुहा दिसाकुमारा य । सव्वपमाणेणचो वित्थिगणो नममहम्पाई ॥१०३॥ वायग्विजारण्या भवरणनिवाम ढमवियापा ।३। -पउमचरिय, उ०१०२
-पउमचारिय, उ०७५ भग्नहैमवतहििवदेहरम्यकहरण्यवतरवितवपः व्यन्तराः किन्नरक्म्पुिरुपमहोग्गगन्धर्वयक्षराक्षमभूतक्षेत्राणि ।।
--तत्वार्थसूत्र, अ.३ पिशाचाः। --तत्वा०, अ०४ मू०१०