SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २५६ अनेकान्त [वष ५ भूदेवेण वि गुणगणजुएण। विकचकुमुदराशेयस्य साधारणस्य । लिहियाउ चितेण वि सावहाणु । निहततिमिरपंके शांतिचन्द्रोदये यं, इहु गंथ विबुहसर-जाणभाणु । भजयति भुवि रागी दत्तचित्तस्सुधीपु ।। चौपई-विक्कमरायहु बवगयकालइ । यः संमोहपरागपुञ्जहरण समीरणः सूत्करो, रिसि-वसुसर-भुवि-अंकालइ। नायाभूमिविदारणे विनियतं सत्सारसीरो बली । कत्तिय-पढम-पक्खि पंचमिदिणि । स श्रीशांतिजिनाधिपो विजयते संसारसंतापहत , हुउ परिपुण्ण वि उग्गतइ इणि । सत्साधारणसेवकस्य नियतं दद्याच्छिवं सुन्दरम ।६। धत्ता-जावहिमहि-सायरु गयणु दिवायरु मेरु-महीहरु चंदउ। यः पंचमः पार्थिवचक्रवर्ती, जउण। वि गंगाणई जियावाणीसई एहु सन्थु ता दउ ॥ श्री धर्मचक्री स तु पोडशोपि । इति श्री शांतिनाथचरित्र समाप्तमिति ग्रं. ५०००। स शान्तिनाथः करुणाम्बुनाथः, सम्पूर्ण: शुभं भवतु । साधारणस्य श्रियमातनोतु ॥ ७॥ सुललितपदयुक्ता सर्वदोपैविमुक्ता, सं० १५८८ वर्षे फाल्गुण वदि ५शुभदिने लिविश्न दासु। जडमतिभिरगम्या मुक्तिमार्गे सुरम्या। यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया। जिनमदनमदानां चारुवारणी जिनानां यदि शुद्धं न विशुद्ध चा ममदोषो न दीयते ।। परचरितमयानां पातु साधारणानां ।।। मंवत १७६४ वर्षे कार्तिक वदी पंचमी पोथी लिई यो नित्यं सकलाकलासु कुशलो विज्ञानवान सद्वती, मोल मुकुंदरनगर माग्यनपुरके वासी ने। भक्त्वा भोगमनेकधा च विभवं सच्चक्रवतिश्रियं । परिशिष्ट मुक्तो यो भवसागराजिनपतिः श्रीशान्तिनाथः सदा, [शान्तिनाथचरित्र के परिच्छेदोमे पायजाने वाले संस्कृत पद्य] श्रीसाधारणश्रावकम्य सततं कुर्यान्मनो वांछितं ।।। सद्वचन सज्जलनिधी वैदग्ध्यभंगाकुले, कनकमगिरीन्द्र चारसिंहासनस्थः , तत्मेवानलिनीदले स्थिरमना यो राजहंमायते । प्रमुदितमुग्वृन्दैः स्नापितो यः पयोभिः । मत्काव्यांवुजलो भिजैनमधुपैर्गीतः सुकीर्तिमुहुः, स दिशतु जिननाथः सर्वदा सर्वकामा-, शुश्रपु जिनशान्तिनाथमुनिपस्तं पातु साधारणं ॥११॥ नुपचितशुभगशः साधुमाधारणस्य ॥ १० ॥ भुवनतिलक-तुल्यो यो गुणांघरतुल्यः, यत्कीर्तेभु विसागरस्य च गुगादो भवत्सा जयत , सकलमुग्बनिकेतो ज्ञानतत्त्वेकहतुः । तेजस्वी वडवानलेन पवनेनोत्थापितो वेगवान । जिनरतिपतिरूपो ज्ञातलोकस्वरूपो , शीतत्वं भजते कथं न यदि वा सीमानमासेवते, हदि वमतु जिनेन्द्रः साधु-साधारणस्य ॥ ११ ॥ श्री शांतिगु गाजिगजिवपुपं तं पातु साधारणं ।।। यं सर्वदेवाः स्तुतिभिः स्तुति दृप्यन्मोहमदान्धकारपटले श्री यामिनी कामिनी मंसेवते भूतिगणोऽणिमाद्यः । न भव्यजना मनःकजवरे कास्यैकमास्वद् द्युतिः । म वीतरागो भवतु प्रसन्नः श्रीमच्छान्तिजिनेश्वरो गुणगुणयुक्तः सदा ज्ञानवित साधारणस्येह गुणालयम्य ॥ १० ॥ श्रीअग्रोतकवंशमंड नमणः साधारणस्य श्रिये ।। ३ ।। यो रागारिविमर्दको गुणगुणयुक्तः सदा साधुभिः, प्रकाशिताशेषपदार्थसार्थी, दोपोदयानंतरितः कदाचिन। सेव्यो क्रोध-विमान-मत्सर-भयान्मुक्तो जिनोपोडशः। भवत्वपूर्वो जिननाथभानुःसाधारणस्याखिलकार्यकर्ता।१३ मः कैवल्यविराजमानविरतः संसारविच्छित्तिये. वीरसेवामन्दिर, सरसावा श्रीमच्छान्तिजिनेश्वरो गुणनिधेः साधारणस्य श्रिय।४।। रस इव नवकीर्तिष्पीयते प्राज्ञभृङ्गः,
SR No.538005
Book TitleAnekant 1943 Book 05 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1943
Total Pages460
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy