________________
२५६
अनेकान्त
[वष ५
भूदेवेण वि गुणगणजुएण।
विकचकुमुदराशेयस्य साधारणस्य । लिहियाउ चितेण वि सावहाणु ।
निहततिमिरपंके शांतिचन्द्रोदये यं, इहु गंथ विबुहसर-जाणभाणु ।
भजयति भुवि रागी दत्तचित्तस्सुधीपु ।। चौपई-विक्कमरायहु बवगयकालइ ।
यः संमोहपरागपुञ्जहरण समीरणः सूत्करो, रिसि-वसुसर-भुवि-अंकालइ।
नायाभूमिविदारणे विनियतं सत्सारसीरो बली । कत्तिय-पढम-पक्खि पंचमिदिणि ।
स श्रीशांतिजिनाधिपो विजयते संसारसंतापहत , हुउ परिपुण्ण वि उग्गतइ इणि ।
सत्साधारणसेवकस्य नियतं दद्याच्छिवं सुन्दरम ।६। धत्ता-जावहिमहि-सायरु गयणु दिवायरु मेरु-महीहरु चंदउ। यः पंचमः पार्थिवचक्रवर्ती, जउण। वि गंगाणई जियावाणीसई एहु सन्थु ता दउ ॥
श्री धर्मचक्री स तु पोडशोपि । इति श्री शांतिनाथचरित्र समाप्तमिति ग्रं. ५०००। स शान्तिनाथः करुणाम्बुनाथः, सम्पूर्ण: शुभं भवतु ।
साधारणस्य श्रियमातनोतु ॥ ७॥
सुललितपदयुक्ता सर्वदोपैविमुक्ता, सं० १५८८ वर्षे फाल्गुण वदि ५शुभदिने लिविश्न दासु।
जडमतिभिरगम्या मुक्तिमार्गे सुरम्या। यादृशं पुस्तकं दृष्ट्वा तादृशं लिखितं मया। जिनमदनमदानां चारुवारणी जिनानां यदि शुद्धं न विशुद्ध चा ममदोषो न दीयते ।।
परचरितमयानां पातु साधारणानां ।।। मंवत १७६४ वर्षे कार्तिक वदी पंचमी पोथी लिई यो नित्यं सकलाकलासु कुशलो विज्ञानवान सद्वती, मोल मुकुंदरनगर माग्यनपुरके वासी ने।
भक्त्वा भोगमनेकधा च विभवं सच्चक्रवतिश्रियं । परिशिष्ट
मुक्तो यो भवसागराजिनपतिः श्रीशान्तिनाथः सदा, [शान्तिनाथचरित्र के परिच्छेदोमे पायजाने वाले संस्कृत पद्य]
श्रीसाधारणश्रावकम्य सततं कुर्यान्मनो वांछितं ।।। सद्वचन सज्जलनिधी वैदग्ध्यभंगाकुले,
कनकमगिरीन्द्र चारसिंहासनस्थः , तत्मेवानलिनीदले स्थिरमना यो राजहंमायते ।
प्रमुदितमुग्वृन्दैः स्नापितो यः पयोभिः । मत्काव्यांवुजलो भिजैनमधुपैर्गीतः सुकीर्तिमुहुः,
स दिशतु जिननाथः सर्वदा सर्वकामा-, शुश्रपु जिनशान्तिनाथमुनिपस्तं पातु साधारणं ॥११॥
नुपचितशुभगशः साधुमाधारणस्य ॥ १० ॥
भुवनतिलक-तुल्यो यो गुणांघरतुल्यः, यत्कीर्तेभु विसागरस्य च गुगादो भवत्सा जयत ,
सकलमुग्बनिकेतो ज्ञानतत्त्वेकहतुः । तेजस्वी वडवानलेन पवनेनोत्थापितो वेगवान ।
जिनरतिपतिरूपो ज्ञातलोकस्वरूपो , शीतत्वं भजते कथं न यदि वा सीमानमासेवते,
हदि वमतु जिनेन्द्रः साधु-साधारणस्य ॥ ११ ॥ श्री शांतिगु गाजिगजिवपुपं तं पातु साधारणं ।।।
यं सर्वदेवाः स्तुतिभिः स्तुति दृप्यन्मोहमदान्धकारपटले श्री यामिनी कामिनी
मंसेवते भूतिगणोऽणिमाद्यः । न भव्यजना मनःकजवरे कास्यैकमास्वद् द्युतिः ।
म वीतरागो भवतु प्रसन्नः श्रीमच्छान्तिजिनेश्वरो गुणगुणयुक्तः सदा ज्ञानवित
साधारणस्येह गुणालयम्य ॥ १० ॥ श्रीअग्रोतकवंशमंड नमणः साधारणस्य श्रिये ।। ३ ।। यो रागारिविमर्दको गुणगुणयुक्तः सदा साधुभिः,
प्रकाशिताशेषपदार्थसार्थी, दोपोदयानंतरितः कदाचिन। सेव्यो क्रोध-विमान-मत्सर-भयान्मुक्तो जिनोपोडशः।
भवत्वपूर्वो जिननाथभानुःसाधारणस्याखिलकार्यकर्ता।१३ मः कैवल्यविराजमानविरतः संसारविच्छित्तिये.
वीरसेवामन्दिर, सरसावा श्रीमच्छान्तिजिनेश्वरो गुणनिधेः साधारणस्य श्रिय।४।। रस इव नवकीर्तिष्पीयते प्राज्ञभृङ्गः,