________________
* ॐ अहम् *
वस्ततत्त्व-सपातय
IN
स्वतत्व-प्रकाशक
JA नीतिविरोषसीलोकव्यवहारवर्तकसम्यक् ।
परमागमस्य बीज भुवनेकगुरुर्जयत्यनेकान्तः।
वर्ष ४ किरण ८
। वीरमवामन्दिर (ममन्तभद्राश्रम ) मरसावा जिला महारनपुर
श्राश्विन, वीर निर्वाण मं० २४६७. विफम सं० १६६८
।
मिनम्बर १९४१
अर्हन्महानद-तीर्थ अर्ह-महानदस्य त्रिभुवनभव्यजन-तीर्थयात्रिक-दुरितं । प्रक्षालनककारणमतिलौकिक-कुहकतीर्थमुत्तमतीर्थम् ॥१॥ लोकालोकसुतस्व-प्रत्यवोधनसमर्थ-दिव्यज्ञानप्रत्यहवहत्प्रवाहं व्रतशीलामलविशाल-कूल-द्वितयम् ॥२॥ शुक्लध्यानस्तिमितस्थितराजद्राजहंसराजितमसकृत्स्वाध्यायमंद्रघोषं नानागुणसमितिगुप्तिसिकतासुभगम् ॥ ३ ॥ क्षान्त्यावर्तसहस्रं सर्वदयाविकचकुमुमविलमल्लतिकम् । दुःसह-परीषहाख्य-द्रुततररंगत्तरंगभंगुरनिकरम् ॥४॥ व्यपगतकषाय-फेनं रागद्वेषादि-दोषशवल-रहितं । अत्यस्तमोह-कईममतिदूरनिरस्तमरण-मकरप्रकरम् ॥५॥ ऋषिवृषभन्तुतिमंद्रोद्रेकित-निर्घोष-विविध-विहग-ध्यानम् । विविध-तपोनिधि-पुलिनं सास्रव-संवरण-निर्जरा-निःस्रवणम् ॥ ६ ॥