SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ * ॐ अहम् * वस्ततत्त्व-सपातय IN स्वतत्व-प्रकाशक JA नीतिविरोषसीलोकव्यवहारवर्तकसम्यक् । परमागमस्य बीज भुवनेकगुरुर्जयत्यनेकान्तः। वर्ष ४ किरण ८ । वीरमवामन्दिर (ममन्तभद्राश्रम ) मरसावा जिला महारनपुर श्राश्विन, वीर निर्वाण मं० २४६७. विफम सं० १६६८ । मिनम्बर १९४१ अर्हन्महानद-तीर्थ अर्ह-महानदस्य त्रिभुवनभव्यजन-तीर्थयात्रिक-दुरितं । प्रक्षालनककारणमतिलौकिक-कुहकतीर्थमुत्तमतीर्थम् ॥१॥ लोकालोकसुतस्व-प्रत्यवोधनसमर्थ-दिव्यज्ञानप्रत्यहवहत्प्रवाहं व्रतशीलामलविशाल-कूल-द्वितयम् ॥२॥ शुक्लध्यानस्तिमितस्थितराजद्राजहंसराजितमसकृत्स्वाध्यायमंद्रघोषं नानागुणसमितिगुप्तिसिकतासुभगम् ॥ ३ ॥ क्षान्त्यावर्तसहस्रं सर्वदयाविकचकुमुमविलमल्लतिकम् । दुःसह-परीषहाख्य-द्रुततररंगत्तरंगभंगुरनिकरम् ॥४॥ व्यपगतकषाय-फेनं रागद्वेषादि-दोषशवल-रहितं । अत्यस्तमोह-कईममतिदूरनिरस्तमरण-मकरप्रकरम् ॥५॥ ऋषिवृषभन्तुतिमंद्रोद्रेकित-निर्घोष-विविध-विहग-ध्यानम् । विविध-तपोनिधि-पुलिनं सास्रव-संवरण-निर्जरा-निःस्रवणम् ॥ ६ ॥
SR No.538004
Book TitleAnekant 1942 Book 04 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1942
Total Pages680
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size73 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy