________________
'मेरी भावना का संस्कृतपद्यानुवाद
(उसी छंदमें ) [ले. पं० धरणीधर शास्त्री ]
येन जिता गगद्वेषाद्याः सागेऽग्विलजगतोऽज्ञायि। गुणिनी वीक्ष्य चेतसि क्षिप्रं तरङ्गिनः म्यात प्रेमालब्धिः। सर्वेभ्यः प्राणिभ्यो यन च मुक्तिपथादेशाऽदायि ॥ यावन्छक्यं तत्सत्कृतिभिः स्या- मे चेतः सुग्वलब्धिः ।।
कृतघ्नता स्यान्म न मानसं तिष्ठेन्मनसि न मे द्रोहः । बुद्धं वीरं जिनं हरि विधिमीशं वा तं म्वाधीनम् ।।
टिनों दोषेष्वपि भूयातयाद् गुणचयने हुन्मोहः ॥ वदति यथारुचि जनस्तत्र मे भक्त्या म्याद्धृदयं लीनम॥ विषयाशासु हि ये मुह्यन्ति न साम्यभावतः म्युर्धनिनः ।
विदधतु निन्दामुतप्रशंसां श्रीगयायाद् वा यायात् ।
लक्षाब्दायुः स्यामद्यैव प्राणा यान्त्वथवा कायात् ।। सततं स्वेन हितेन परेपो म्युमनुजा हितसाधनिनः ॥ महाभय लाभ वा बन्धु यदि कश्चिज्जन उद्यन्छेत् । स्वार्थत्यागतपो दुष्करमपि विना खेदमाचरन्त्यहो'। तदपि न्यायमार्गतः स्वामिन पदं जातु मे नहि गच्छेत् ।। एवंभूनाः ज्ञानिसाधषो जगदुःखमपहरन्त्यहो' ॥
नहि प्रमाद्येत् सुग्यविनिमग्नं दुःखे जातु न शुचं व्रजेत्। एतारक साधूनां संगे ध्याने चापि सदा मग्नम्।
पर्वततटिनीश्मशानभाषणकाननतोऽपि न भयं भजेत् ।।
सदैव सुस्थिरमकंपमेतन्मनो मदीयं दृढ़तरमस्तु । तेषामिव शुभदिनचर्यायां चित्तं मे भूयाल्लग्नम् ।। प्रियविरहे चाप्रियमयोगे सहनशीलतां धरेददग्तु ॥ कमपि न जीवं कदर्थययं कदाप्यसत्यं न वदेयम् । परद्रव्यवनितासु न लुब्धम्तोषामृतमपि निपिबेयम् ॥ कंऽपि कदापि क्लिश्ययुनों जीवाः म सुखिनः सन्तु (४)
वेग्मघं मानं च त्यक्त्वा मंगलमत्र नग गायन्तु ।। अहंकारभावं न भरेयं कम्मंचिदपि न कुप्ययम। प्रतिसा म्याद् धार्मिकचर्चा दुष्करमस्तु च पापमलम् इतरोन्नतिमवलोक्य जातुचिन्ना चेतमि कलयेयम ॥ .
र कृत्वा ज्ञानचरित्रोत्कर्ष नर एतु स्वनृजन्मफलम ॥
(१०) . ईदृग् मम भूयाच्च भावना सत्यमग्लव्यवहारः स्याम । ननिभीतिरस्त क्षितिमध्ये वृष्टिः स्यात् समये शस्ते । यावच्छक्यं नरजीवन इह मानवजात्युपकारः स्याम् ॥ धर्मात्मानः म्यूगजानः प्रजान्यायकारस्ते ॥
गंगमाग्दुिर्भिक्षवर्जिता शांत्या कालं प्रजा नयंत् । सर्वेष्वपि सत्वेष्विह सख्यं संमारे मन में स्यात् । परमाऽहिंसाधर्मः प्रसग्न् भुवि सकलं हितमाफलयत् ॥ करुणाश्रोतो दीनदुःग्विषु च हृदा बहेन्मम सदाशयात ॥ करकुमार्गरतेषु जनेषु नोभलवाऽपि न में प्रभवेत् ।
प्रसग्तु मिथः प्रेम किल “धरणौ" किंतु न माहः संभूयात् ।
परुषप्रियं कटुमिहशब्दं नो कश्चिन्मनुजा यात् ।। साम्यभावना खलेष्वपि स्याद् हृत्परिणनिरीक्विकसत् ।। "यगवी" भयान्तर्मनसा देशान्नतिनिरताः प्रभवेम । १ प्रथमपंक्ती अहो अाश्चर्यार्थ द्वितीयाया प्रशंसार्थम् । वस्तुरूपमवधार्य मुदा सह मंकटदुःस्वसहा विकसेम ।।