SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ স্মান্ধাত্ব হ্রস্থ আলাজজী হুজুর ফ্লাল লি [ले-पं० श्रीनाथूरामजी प्रेमी, बम्बई ] पाटण (गुजरात)के खेतरवसी नामक श्वेताम्बर न मंदारमें (*. ११) श्रीशुभचन्द्राचार्यकृत शानार्णवको वैशाख सुदी १० शुक्रवार संवत् १२८४ की लिखी हुई एक प्राचीन प्रति है, जिसमें १५४२ साइजके २०७ पत्र है। उसके अन्तमें जो लेखकोंकी प्रशस्तियाँ । वे अनेक दृष्टियोंसे बड़े महत्वकी है, इस लिए उनै यहाँ प्रकाशित किया जाता है "इति हानार्णवे योगप्रदीपाधिकारे पंडिताचार्यश्रीशुभचन्द्रविरचिते मोक्षप्रकरणम् । अस्यां श्रीमन्नपुर्या श्रीमवह देवचरणकमलपंचरीकः सुजनजनाइदयपरमानन्दकन्दलीकन्दः भीमाथुरान्वयसमुद्रचन्द्रायमानो भव्यात्मा परमभावकः भीनेमिचन्द्रो नामाभूत् । तस्याखिल-विज्ञानकलाकौशल-शालिनी सती पतिव्रतादिगुणगुणासंकार भूषित शरीरा निजमनोवृत्तिरियाव्यभिचारिणी स्वर्णानाम धर्मपत्नी संजाता । अथ तयोः समासादितधर्मार्थकामफलयोः स्वकुलकुमुदवनचन्द्रलेखा निजवंश-वैजयन्ती सर्वलक्षणालंकृतशरीरा जाहिणि-नाम-पुत्रिका समुत्पन्ना छ। ततो गोकर्ण-श्रीचंद्रौ सुतो जातो मनोरमौ । गुणरत्नाकरीभव्यौ रामलक्ष्मणसबिभौ ॥ सा पुत्री नेमिचन्द्रस्य जिनशासनवत्सला। विवेकविनयोपेता सम्यग्दर्शनलांछिता ॥ सात्वा संसारवैचित्र्यं फल्गुता च नृजन्मनः तपसे निरगाद्गेहात् शान्तचित्ता सुसंयता ॥ बान्धवैर्वार्यमाणापि प्रण(य)तैः शाखलोचनैः। मनागपि मनो यस्या न प्रेम्णा कश्मलीकृतं । गृहीतं मुनिपादांते तया संयतिकावतं । स्वीकृतं च मन: शुद्ध था रत्नत्रयमखंडितं ॥ तया विरक्तयात्यंत नवे वयसि यौवने । प्रारब्धं तत्तपः कत्तुं यत्सतां साध्विति स्तुतं । यमव्रततपोद्योगैः स्वाध्यायध्यानसंयमैः । कायक्लेशाधनुष्ठानगृहीतं जन्मनः फलम् ॥ तपोभिर्नुष्करैनित्य बागान्त दलक्षणैः। कषायरिपुभिः सार्ध निःशेष शोषितं वपुः ॥ विनयाचार सम्पत्त्या संघः सर्वोप्युपासितः । वैयावृत्योद्यमान्शश्वत्कीर्तिनीता दिगंतरे । किमियं भारती देवी किमियं शासनदेवता । दृष्टपूर्वैरपि प्राय: पौररिति वितळते ॥ तया कर्मक्षयस्यार्थ ध्यानाध्ययनशालिने । तपः श्रुतनिधानाय तत्वज्ञाय महात्मने ॥ रागादिरिपुमल्लाय शुभचन्द्राय योगिने । लिखाप्य पुस्तकं दत्तमिदं मानार्णवाभिधम् ॥ संवत् १२८४ वर्षे बैशाष सुदि १० शुक्र गोमंडले दिगम्बरगजकुल-सहस्रकीर्ति (तस्याः पं केशरिसुतवीसलेन लिखितमिति ।"
SR No.538003
Book TitleAnekant 1940 Book 03 Ank 01 to 12
Original Sutra AuthorN/A
AuthorJugalkishor Mukhtar
PublisherVeer Seva Mandir Trust
Publication Year1940
Total Pages826
LanguageHindi
ClassificationMagazine, India_Anekant, & India
File Size80 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy